पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६० चतुर्विशतिजिनेन्द्रसहितचरितानि [२३ श्रीपार्थनाथ-- बमापे मरुभूते ! किं, फरोपि परुषाः क्रियाः ॥२४॥ निशम्य तद्विरं जा, जातिस्मरणमैतयोः । ततस्तस्योपदेशेन, सम्यक्त्वं तावपापतुः ॥ २५ ॥ प्रबोध्य प्रापितो बोधि, साधुना सार्थपोऽप्यगात् । मुनिरापदं नत्वा, सोऽन्यत्र विज़हार च ॥ २६ ॥ सकरी श्रावकाचारां-श्वरन् गुप्फतणाशनः । कशोजनि सर पक-मनो निःसर्तुमक्षमः ॥ २७ ।। दृष्टः कुर्कुटसर्पण, दैवात् तत्र प्रसर्पता । विषाय्य करटी वेन, नीतः पापेन पञ्चताम् ॥ २८ ॥ स करी क्लिश्यमानोऽपि, तनाप्यफरमानसः । स्मृतपञ्चनमस्कारः, 'सहस्रार दिचं ययौ ।। २९ ।। वरुणा करिणी साऽपि, तपस्तेपे तथा वने । आसीदीशान'कल्पे सा, यथा देवी महद्धिका ।। ३० ।। 'ईशान कल्पतो नीत्त्वा, गजनीवेन सा निजे । कल्पे स्वान्तःपुरस्त्रीणां, शिरोरलं 'विनिर्मिता ।। ३१ ॥ गजासग्मांसतृप्तोऽभूद, स मृत्ला फुकटोरगः । पञ्चमे नरके सप्त-दशसागरसस्थितिः ॥ ३२॥ 'जम्बूद्वीपे प्रागनिदेहे', 'सुकच्छे विजये गिरी । 'चैताट्ये दक्षिणश्रेण्यां, पूरास्ते 'तिलका'हृया ।। ३३ ।। तस्यां विगुगतिर्माना, जज्ञे विद्याधरेश्वरः । तस्य प्रियाऽऽसीद कनक-तिलकेल्याख्यया श्रुता ।। ३४ ॥ कुक्षावधातरम् तस्या, गजजीवः स कल्पतः । 'सहस्रारा'त् सप्तदश-सागरायुःक्षये च्युतः ॥ ३५ ॥ सुतं साऽमृत किरण-वेगास्यं तं पिताऽकरोत् । युवानं न्यस्य त राज्ये--ऽग्रहीन विशुद्गतिर्नतम् ।। ३६ ।। काले किरणवेगोपि, पुत्रं किरणतेजसम् । सज्ये न्यस्साददे दीक्षा, पार्थे सुरगुरोरोः ॥ ३७॥ १ क-चारअरम् । २-'च निर्मिता'। ३ स-'त न्यस्य ।