पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ५५९ क-परिशिष्टम् शशंस मरुभूतेस्तद्-दुर्वृत्तं घरुणेlया। तद्वृत्तमात्मना प्रैक्षि, गुप्तेन मरुभूतिना ॥११॥ कथिते तदुराचारे, कुद्धेन मरुभूतिना। कम सनिकार स, राज्ञा निर्वासितः पुरात् ॥ १२ ॥ वापसाधममाश्रित्य, तद्विडम्बनदुःखितः। कमटखापसीभूय, तपस्तेऽद्रिमूर्द्धनि ।। १३ ।। अन्वागतः सानुशयो, नन्तुं ज्येष्ठसहोदरम् । मरुभूतिर्नतस्तेन, मौलौ मुक्त्या शिला हतः ॥ १४ ॥ मरुभूतिरभून्मूत्थर, हस्ती 'विन्ध्य'धराधरे । वरुणा करिणी जो, मृत्वा साऽनव कानने ।। १५ ॥ मरुभूतिगजस्यासीत् , सा यूथाधिपतेः प्रिया । मृत्वाऽव चने जज्ञे, कमठा कुकूटोरगः ।। १६ ।। अरबिन्द्रनृपोऽप्येतद्-वृत्तेन बिरतो भवात् । राज्ये नियोजयामास, महेन्द्र तनुज मिजे ॥१७॥ समन्तभद्राचार्यान्ते, स्वयं स प्रतमग्रहीत् । गीतार्थः स तपः कुर्व-भयविज्ञानभागभूत् ।। १८ ।। अन्यदा'यापद नन्तुं, राजर्पिगुचनुज्ञया । सम सागरचन्द्रेण, सार्थबाहेन सोऽचलत् ।। १९ ।। आवासान् स ददौ सार्था-धीशो 'विन्ध्यवनावनौ । माभूतिगजः सोच, सरसो निःसृतस्तदा ॥ २० ॥ वरुणाकरिणीयुक्तः, क्रुद्धो लोकरवेण सः। मदान्धो मथयन् सार्थ, चके सकलमाकुलम् ॥ २१॥ अरविन्दोऽपि राजर्षि-सज्झितः सप्तभिर्मयः । भावनां भावयन्त-निमध्यारोह सः॥२२॥ ध्यान त स निध्याय, वरुणा करियणी च सा । नपाप्रभावतस्तसा-भूता शान्तावुभौ क्षणात् ॥ २३ ॥ अवधिज्ञानतो युध्या, सोपारसरं मुनिः । १ क-'नु नेतुं ज्येशसोदरम्। २ क-सचिचेव'। या-मयमामात्र