पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशतिजिनेन्द्रसहितवरितानि अथ श्रीपार्श्वनाथचरित्रम् ॥ २३ ॥ उत्क्षिप्ताः फिस सप्तदुर्गतिसमुत्खानाय कुद्दालकाः ? कि श्रेय फलसप्ततत्वलतिकालब्धोदयाः पछयाः ।। किंवा सप्तभयारिवीरविजयप्रास पताका इति आल्ति भोगिफणा ददुर्गदुपरि प्रीत्यै स पार्थोऽस्तु वः ॥ १॥ भ्रातरावरविन्दस, नरेशस्य पुरोहितौ । कमठो ममभूतिश्च १, कुर्कुटोरग कुखरौ २॥१॥ 'पञ्चमे नरके पूर्वः, 'सहस्रारें सुरः परः ३ । फणी किरणचेगाख्यो, विद्याधरघराधवः ४ ॥२॥ पञ्चमे नरफ पूर्वो-'अच्युत कल्पसुरः पर: ५। मिल्ला प्रत्यग विदेहे'ऽथ, वज्रनाभराधिपः ६ ॥३॥ सप्तमे नरके पूर्वो, मध्ये ग्रैवेयके परः ७ । पश्चान्स प्राच्य विदेहे', सुवर्णपाहुचयपि ८॥ ४ ॥ चतुर्थनरके पूर्वः, 'प्राणते' त्रिदशोऽपरः । कठोऽहंथ दशेत्युक्त्या, भवाः कमठ-पार्वयोः ॥ ५॥-पुलक मवे कादशे मेघ-कुमारः कमठः ठः। कुल्ला पार्श्वप्रभोधष्टि-कष्टं चैरोज्झिनोजनि ॥ ६ ॥ 'जम्यू'दीपेश भरते-ऽभूत् 'पोतनपुरे पुरे । अरविन्दो नृपस्तस्य, विश्वभूतिः पुरोहितः ॥ ७॥ अनुदराकुक्षिभयो, तत्पुत्रौ द्वौ बभवतुः । कमठो मरुभूतिश्थ, प्रकृत्या कमठः शठः ॥८॥ मरुभूतिर्भवभीरू, स्वभावादेव धार्मिकः । घरुणा कमठस्य स्त्री, मरुभूतेर्वसुन्धरा ॥९॥ मरुभूतिः सदा जैन-धर्मोपासनयासनः । कमठः कामयामास, छन्न छन्न वसुन्धराम् ॥ १० ॥ १स-लब्धोदचाः'। २ शार्दूल। ३ य-पूर्व-सह। ख-'नराधिरः । । स-'मध्यौवेमके मुस-सरचिन्दछपः',।