पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिधम् नेमेविहरता पृथ्वी, परीवारस्त्वभूदिति ।। ५८ ॥ सहस्राण्यभवनष्टा-दश श्रामण्यधारिणः । सञ्जज्ञिरे सहस्राणि, नत्वारिंशत् तथाऽर्येकाः ।। ५९ ।। तथा शतानि चत्वारि, द्विसापूर्ववेदिनः। प्रत्येक पञ्चदश तु, शतान्यवधिशालिनः ॥ ६॥ सद्वैक्रियलब्धयोऽपि, केवलज्ञानिनस्तथा । एक एव सहरस्तु, मनापर्ययसंयुताः ॥ ६१ ॥ अष्टौ शतानि सञ्जात-वादलब्धिविराजिनः । श्रावका लक्षमेकं तु, नबपष्टिसहन्यपि ।। ६२ ।। श्राविकास्त्रिलक्ष्येकोन-चत्वारिंशत्सहस्यषि। राजीमती प्रमोः प्राप्त प्रव्रज्या प्रययौ शिवम् ॥ ६३ ॥ आपाढस्य शुक्लाष्टम्यां, चित्रायां रेवता'चले। पदत्रिंशदाधिकसाधु-पञ्चशत्या समन्वितः ॥ ६४ ॥ मासं सानशनः स्वामी, पर्यशासनमास्थितः । सन्ध्यामां सिद्धिसम्बन्ध, श्रीनेमिः समुपैयिनाम् ।। ६५ ।-युग्मम् कौमारे वर्षत्रिशती, वर्षसप्तशती व्रते । एक सहसं वाणा, सर्वाग्मुर्नेमिनोजनि ॥६६॥ श्रीनेमिनाथनिर्माण, श्रीनमिप्रभुनिईतेः। बभूव चलापु, व्यतिक्रान्त पञ्चसु ।। ६७ ॥ यश्चक्रे नवनोकपायकपणं यो ब्रह्मगुशीनर व्यातेने ना पाप्मनामपि निदानानि प्रभिन्ते स यः। भ्रान्स्वा यश्च ययी मवान् नव नव 'ग्रैवेयका'भुत्तरा- नवं विदधातु वो नवनिधिप्राप्ति स नेमिनभुः ॥१८॥ अन्याय॥१७॥ इति श्रीजिनदत्तसूरिशिष्यधीमदमरचन्द्रमहाफविविरचिते चतुर्विंशतिजिनेन्द्र- सशिप्तचरिते द्वाविंश श्रीमन्नेमिनाथजिनपरित समाप्तम् ॥ १२ ॥ - TR > १ क-शालिन। २ ख-सामि०३ शाईल।