पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२२ श्रीनेमि- चतुर्विशति जिनेन्द्रसशिमचरितानि आदिश्य सारथि स्वामी, समयांसानमोचयत् । कुतराजीमतीत्यागो, रथं व्यावर्तयत् ततः ॥ ४५ ॥ याते राज्यमकृत्वैच, जन्मतोऽन्दशतत्रये । शिविका मुत्तरमुर'-मारूडो निर्ययों पुरः ॥ ४६॥' श्रावणे पट्यां मुलाया, चित्रानक्षत्रगे विधौ । 'उञ्जयन्त गिरी यात्रा, 'सहसाम्रवर्ण" धनम् ॥ ४७॥ नरेन्द्राणां सहस्रण, सह पष्ठतपःपरः । श्रीनेमिनायः पूर्वाहे, प्रवज्यां प्रतिपन्नवान् ।। १८ 11-युग्मम् गोष्ठे द्वितीये दिचसे, घरदत्तनृपाकसि । जज्ञे श्रीनेमिनाथस्य, परमानेन पारणम् ।। ४९ ॥ चतुःपञ्चाशत नेमि-चिहृत्यानपत्र वासरान् । पुनरागाद् ‘खतके', 'सहस्रानवणे' बने ॥ ५० ॥ स्थितो वेतसवृक्षस्य, सले प्रतिमया प्रभुः । आश्विनस्यामावस्यायां, चित्राधिप्पयगते विधौ ॥ ५१ ॥ कृताएमतपा नेमिः, पूर्वास पाप केवलम् । चैत्यगुर्विशतिधनु:-शतं तुङ्गः प्रभोरभूत् ।। ५२ ॥ धनदेयो धनदत्तो, यो बन्धू धनजन्मतः । मन्त्री विमलयोधो यो-'ऽपराजित भवात् पुनः ॥ ५३ ॥ ते समं प्रभुणा प्रान्ता, जन्मन्यसिन्नृपाखयः । मानजन् नेमिनोऽन्ते ते, वरदत्तमृपान्विताः ॥ ५४॥ गणेशा वरदत्ताधा-स्तैः सहकदशाभवन् । श्रीनेमितीर्थे गोमेधो, यक्षस्यास्यो मृवाहनः ।। ५५ ॥ श्रीन् दक्षिणान् मातुलिङ्ग-पशु-चक्रधरान् कैरान् । श्यामो बामांस्तु नकुल-शूल-शक्तियुतान् दधत् ॥ ५६ ।। अम्बिकाऽऽनलुम्बी-पाशा लम्बिदक्षिणदोईया । सपुत्रा-कुशभृयाम-दोईया सिंहबाहना ।। ५७ ।। सुवर्णवर्णा श्रीनेमि-तीर्थे शासनदेयता । १ प-द्विजोकसि। २ फा- पूर्याक एव। •३ स-'मुजन् ।। .