पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् तपस्तत्वाऽद्भुतं मृत्वा, जीवाः पञ्चापि ते क्रमात् । 'अपराजिता भिधाने, विमाने मरुतोऽभवन् ।। ३२ ॥ 'जम्बुद्वीयेन 'भरते', 'कुशार्च'देशमण्टनम् । 'शौय' नाम पुरं वत्र, समुद्रविजयो नृपः ॥ ३३ ॥ 'हरिवंश्योऽभवत् उख, शिवादेवीति वल्लभा । कार्तिक कृष्णद्वादश्यां, चित्रायामपराजितात् ॥ ३४॥ विमानतस्त्रयस्त्रिंशत्-सागरायुःक्षये च्युतः। स शङ्खपतेर्जीयः, शियाकुक्षावातरत् ।। ३५ ।।-विशेषकम. श्रावण शुक्लपञ्चम्यां, चित्रायां हिमरोचिपि । कन्यास्थिते निशीथे सा-ऽसत देवी शिवा सुतम् ॥ ३६॥ लिम्धाञ्जनतनुच्छार्य, शब्बलाञ्छनलाञ्छितम् । 'हरिवंशशिरोरलं, द्वाविंशं तीर्थनायकम् ।। ३७ ।।-युग्मम् चक्रधारारिष्टमणि-मयी मात्रात्र गर्भगे | दृष्टारिष्टनेमिरिति, तसारुपां तद् व्यधात् पिता ।। ३८॥ स्वामी दशधनुस्तुङ्गः, अपेदे यौवनं कमात् । शतानि त्रीणि वर्षाणां, कुमारत्वेऽत्यवाइयत् ।। ३९ ॥ आजन्ममन्मथजपी, कुमारीणां परिग्रहम् । पिनाधरर्थ्यमानीपि, नैव नेमिरमन्यत ॥१०॥ इतो यशोमतीजीव-श्युत्वा सोऽप्यपराजितात् । 'मथुरा'यां 'हरिवंश-स्योग्रसेनस्य भूपतेः ॥११॥ धारिणीकृक्षिसम्भूता, जज्ञे राजीमती सुता । कलयामास कन्दर्पो-जीवनं गौवनं क्रमात् ॥ ४२ ॥-युग्मम् पिहम्यां राम-कृष्णाम्यां, समर्यादवैः समम् । राजीमतीविवाहार्थ, मिरत्यर्थमर्थितः ॥४३॥ नीयमानः स शुभाय, फरणारससागरः। भोज्यार्थ सन्निरुद्धानां, प्राणिनां करुणारवान् ॥ १४ ॥ १ सुपः। २ख-करमहा।