पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिनेन्द्रचरित्रम् ] क-परिशिष्टम् ५५३ राजाऽऽसीत् 'कुसुमपुरे, सिंहोऽस्य विमला प्रिया । तयोर्धनवती पुत्री, धनखाजनि वल्लभा ॥ ६ ॥ चसुन्धरमुनेः पार्थे, चत्वारोऽप्मभजन मतम् । तपसस्वाऽद्भुतं सर्वे, 'सौधर्म जझिरे सुराः ।। ७॥ बतायेऽस्त्युत्तरभेणो, 'सरतेजःपुरं पुरम् । विद्याधरचक्रवर्ती, तत्र सुराख्ययाऽभवत् ॥ ८॥ तस्य विद्युन्मती पन्नी, तयोः 'सौधर्म'तव्युतः। धनजीयोऽभवत् शुत्रो, नाशा चित्रगतिः श्रुतः ॥९॥ धमदत्त-धनदेव-जीवी 'सौधर्मसभ्युनौ । दौ मनोगति-चपल-गत्यास्या सोदराबुभौ ॥१०॥ जाती चित्रगतेजीवी, धनवलाश्च स ध्युतः । 'वैवाय दक्षिणण्या-मनहसिंहभूपतेः ॥ ११ ॥ शशिमभाकृक्षिभवा, पुत्री रावतीत्यभूत् । एतां चित्रगतिः पित्रा, पीतां दनामुपायत ॥ १२ ॥ पिदचं तचो राज्यं, 'चिरं चित्रगतिय॑या । रनयत्या परप्रेम्णा, सोदराभ्यां च सेवितः ॥ १३ ॥ व्रतन्दमगुरोः पार्श्वे, चत्वारः समये व्रतम् । प्राप्य वावा तपोऽभूवन, देवा 'माहेन्द्र'कल्पगाः ॥ १४ ॥ प्रत्यग विदेहे' विजये, 'ने' 'सिंह'पुरेश्भवत् । हरिणन्दी नृपस्तस, प्रियाऽसीत् प्रियदर्शना ॥१५॥ सोऽथ चित्रगते ब-युत्वा 'माहेन्द्र कल्पतः। अनयोः समये मनु-पराजित इत्यभूत् ।। १६ ॥ ची मनोगति-चपल-गतिजीपी ततपतो। 'माहेन्द्रा'द सोम-सूराख्यौ, जातौ तदनुजावुभौ ॥ १७ ॥ अपराजितस्य जजे, मिथो विश्वासवासभूः। वाल्याद् विमलयोधाख्य-मत्रिपुत्रेण मित्रता ॥१८॥ १ क-सूरितेज पुर। २ क-धरथम' । ५ -'दुवा पीतामुपा०। १ स-चिका ५ क-ऐषिता। ६रा-पद्मसिंह'। पु...