पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशतिजिनेन्द्रसद्धिमधरितानि [२२ श्रीनेमि- जगामापुनरावृत्ति-पदं नमिजिनेश्वरः । कुमारत्वे सहस्री द्वौ, सा राज्ये तु पश्च ते ॥ २९ ॥ आते साड़ी सहस्रौ द्वौ, वर्षाणां श्रीनभिप्रभोः । दश वर्षसहस्राणि, सर्वमायुरभूदिति ॥ ३०॥ श्रीनमिप्रभुनिर्वाणं, मुनिसुव्रतनिवृतेः। अतिक्रान्तेषु वाणां, पसु लक्षेप्वजायत ॥ ३१॥ किं वन्दारुसुरीशिरोपतितः सिन्दूरपूरः किम प्रेसज्ञानिकलक्षरजनको लाक्षारसः सन्जितः । रागः किनु मनोऽन्तरालगलितो भाति स यस्य क्रम- द्वन्द्वं शोणनखांशुमण्डलमिपालक्ष्मी स पुष्यान्नमिः ।। ३२ ।।" ग्रन्थाग्रं ॥३५॥ इति श्रीजिनदत्तसूरिशिष्यधीमदमरचन्द्रमहाकविविरचिते चतुर्विंशतिजिनेन्द्र- सद्धितचरिते एकविशं श्रीमन्नामिनाथ जिनपरिवं समाप्तम् ॥ २१ ॥ अथ श्रीनेमिनाथचरित्रम् ॥ २२ ॥ संध्येच प्रभुसे बिना शुभदिनप्रारम्भसरम्भिणी ज्ञानश्रीवसनानुरञ्जनकरी कौसुम्भमनीव च । शोभाक सणाचलीव विलसत्याई त्यलक्ष्म्या तु या सा नेमिक्रमयो खद्युतिततिर्दचां अमवां श्रियम् ॥ १॥ धनो राजा धनवती, राही ? 'सौधर्मगौ सुरौ २ । विद्याधरेश्वरचित्रगती रत्नावती प्रिया ३ ॥२॥ 'माहेन्द्र गौ ४ प्रिया प्रीति-मती भूपोऽपराजित: ५। आरु(र)ो विदशी ६ शङ्ख-मापः पली यशोमती ७॥३॥ 'अपराजिते' विमाने, देवौ ८ राजिमती जिनौ ९ । श्रीनेमेस्तत्प्रियायाश्च, भवा इति नवाप्यमी ॥४॥-विशेषफम् 'जम्बूद्वीपेच भरते---ऽप्यत्रा'चलपुरे'अनि । धनो राजा धनदत्त-धनदेवाऽनुजाम्वितः ॥ ५॥ १ शादल। २क-'शुनप्येष' । ३ फ-'महंन का। ४ाल। 'डारण(नियशी मापनपनी' ।