पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५१ जिनेन्द्रचरित्रम् ] क-परिशिष्टम् मार्गस शुक्कैकादश्या-मधिनी शशिनि निते। पूर्वाह्न केवलं पाप, कुठपयो नमिः प्रमः॥१६॥ चैत्यहरशीत्यधिक-शतचापोनतः प्रमोः । कुम्भादयो गणभृत-सथा सप्तदशाभवन् ।। १७ !! नमितीर्थे भृकुव्याख्यो, यक्षस्यक्षश्चतुर्मुखः । कृपस्या वर्णभो जशे, चतुरो दक्षिणान् भुजान् ॥ १८ ॥ विश्रमातुलिङ्ग-शक्ति-मुद्राद्वा-उभयप्रदान् । वामान् नकुल-परशु-बजा-ऽक्षसत्रसंयुतान् ।। १९ ।।-युग्मम् गान्धारी शासनदेवी, वेत्ताडी हंसवाहना । वरदं खद्भिनं बाह, दक्षिणावपरौ पुनः ॥२०॥ सवीजपूरी विभ्राणा, सन्निधौं श्रीनमित्रभोः। पृथ्न्यां विहरतः सर्व-परीवारस्त्वभूदिति ।। २१ ॥ परिवार सहस्राणि, विशतिः साधनोऽभवन् । आसन्नेकचत्वारिंशन , सहसा पुनर्यिकाः ॥ २२ ॥ सार्द्ध शतचतुष्कं च, द्विःसमपूर्वधारिणः । सहसं पट्शतोपेत-मवविज्ञानशालिनः॥ २३ ॥ सहसं द्वे शते पटि-मनापर्ययसंयुताः। उत्पन्न केवलज्ञानाः सहस्र षट्शतान्वितम् ॥ २४ ॥ पञ्चकं तु सहस्राणां, जातवैक्रियलब्धयः । शतानि दशसञ्जमानि, बादलब्धिविराजिनः ॥ २५ ॥ श्रावका लक्षमेकं तु, सहस्राः सप्ततिस्तथा । श्राविका लक्षत्रय्यष्ट- चत्वारिंशत् सहरुयपि ॥ २६ ॥ नवमासोनिते साढ़ें-ऽब्दसहस्रद्वये गते । ज्ञानामुनिसहस्रण, सम 'सम्मेत पर्वते ।। २७ ।। वैशाखकृष्णदशम्या-मधिनी शशिनि भिते । ऊर्ध्वस्थ एवं पूर्वाहे, मासं सानशनः प्रभुः ॥ २८ ।। १स-स्वर्ण । २क-धारिणाम्'। ३ क-शालिन।