पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१ श्रीनमि- ५५० चतुर्विंशविजिनेन्द्रसहिप्तचरितानि सुदर्शनमुनेः पार्थे, प्राप्तदीक्षोद्भुतं तपः । वया मृत्वा विमानेऽसौ, सुरोऽभृदिपराजिते ॥३॥ 'जम्बूद्वीपेन 'भरते, क्षेत्रेति 'मिथिले ति पू तत्रासीद् विजयो राजा, जज्ञे चमेति तस्त्रिया ॥४॥ आश्विनस पूर्णिमाया-मश्विनी शशिनि श्रिते । जयस्त्रिंशत्सागरायु:-क्षये च्युत्वाऽपराजितात् ।। ५॥ स सिद्धार्थनृपजीयो, चप्राकृक्षायवातरम् । सा सूते म सुतं नीलोत--पलाई कनकधुतिम् ॥ ६॥ तीर्थेशमेकविंशति-तममिक्ष्वाकु वंशजम् । श्रावणेऽयम्या कृष्णाया-मश्चिन्या मेपो, विधौ ॥७॥ रिपुभिमिथिला' रुद्धा, पुरी गीत प्रेमी । वमादेवी क्षणाव तपा-रोहत् प्रासादमूर्धनि ॥ ८॥ दृष्ट्वा देवी च तद्गर्भ-प्रभाषाद् विजयं नृपम् । नेमुर्यद्वरिणस्तेन, नमिर्नाम प्रभोः कृतम् ॥ ९ ॥ साथ जन्मतो बर्प-सहसद्वित्ये गते । खुमा पञ्चदशमनु-स्तुङ्गो राज्येऽभवत् प्रभुः ॥ १०॥ पश्च वर्षसहस्राणि, राज्यं प्रभुरपालयत् । सुप्रभ नाम पुत्र स्त्र, ततो राज्ये न्यवेशयत् ॥ ११ ।। शिविका 'देवकुाख्या-मारूढो निर्ययौ पुरा । कृतपठो गैतः स्वामी, 'सहलानरणे वने ॥ १२ ।। आपाढे कृष्ण नवम्या--मश्चिन्यां चरमेऽहनि । साई नृपसहस्रण, प्रवज्यामग्रहीत् प्रमुः॥१३॥ पुरे 'वीरपुरे दत्त-मेदिनीपतिमन्दिरे । द्वितीये दिवसे स्वामी, झरेश्या पारणं व्यधात् ॥ १४ ॥ नव मासान् विहृत्योर्वी, 'सहस्राम्रपणे पुनः । यकुलस्य तरोर्मूले, तसी प्रतिमया प्रभुः ॥ १५ ॥ १ मतः पर ३१समपर्यन्ताना छन्दोऽनुष्टुप् । २ रा-'पिभी' । फ-महीत् सामा' ।