पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेवचरित्रम् क-परिशिष्ठम् ५४९ मुनिसुव्रतनाथस्य, केवलज्ञानशालिनः। एकादशमासहीना- टमाब्दसहस्यगात् ।। ७१ ॥ ततो मुनिसहोण, समं 'सम्मेत पर्वते । ज्येष्ठ नवम्या कृष्णायां, शशिनि श्रवणाश्रये ॥ ७२ ॥ पूर्वान्ह ऊर्चसंस्थानो, मासं सानशनः प्रभुः। मुनिसुव्रततीर्थेशः, पदं प्रापदनश्वरम् ॥ ७३ ॥-युम्भम् सार्हाः सताब्दसहस्राः, पृथक् कौमार-दीक्षयो। राज्ये पञ्चदशेत्यायु:-त्रिंशच्छीमुनिसुनते ॥४॥ मुनिसुव्रतनिर्वाण, श्रीमलिममुनिश्तेः ! वर्षाणां लक्षेपु चतुःपञ्चायति गवेष्यभूत् ।। ७५ ।। येनायोज्यत परियोजनमतिक्रम्य 'प्रतिष्ठान'तो- अधान प्राप्य दिनैलिभि'भृगुपुरं राशस्तरङ्गः स्वयम् । शुद्धभावकवर्मयत्मनि कृपानिष्ठेन पष्ठिवता- तीचारयतिलकनाय स सतां श्रीसुन्नतोऽस्तु श्रिये । ७६ ॥ ग्रन्थाग्रं ॥८३॥ शति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रमहाकविविरचिते चतुविशति जिनेन्द्र- सवितरित विंशतितमं श्रीमन्मुनिसुनत जिनचरितं समाप्तम् ॥ २० ॥ -rector अथ श्रीनमिनाथचरितम् ॥ २१॥ व्यक्तं मुक्तावलयललितो वारिलेशापदेशा- जन्मस्त्रात्रे त्रिदशवनितासेवितोपान्तदेशः। 'मेरो'मनि श्रमरहितया सौमनस्वत्रिया वो- नल्पः कल्पद्रुम इय नमिर्यच्छताद् बान्छितानि ॥१॥ 'जम्बूद्वीपे प्रत्यग्-'विदेहे विजवेऽस्ति पूर्भरत'सम्झे। 'कौशाम्बीति विशाम्पत्ति-रिति सिद्धार्थाभिधानोऽभूत् ॥ २॥ १ क-पुन। ३क-'सहसास्थन्। ३ क-याविशतभी! ४ स-'मंगपुरे'। ५ शाईल०। ६ फ-'लेशोपदेशा । ७ मन्दाक्रान्ती । ८ क-जम्बूद्वीपेच मरत- अराग०'। ९ आर्य।