पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४८ चतुर्विंशविजिनेन्द्रसक्षिप्तचरितानि [२० भीमुनिसुव्रत- ख्याते श्रीसुव्रतेनैवं, जितशत्रुः सविसयः । अवमुक्त्वा क्षमस्वेति, तं चक्रे स्वैरचारिणम् ॥ ५८॥ वतः प्रभृत्यभू'दश्वा-बयोधमिति विश्रुतम् । 'भृगुकच्छ महातीर्थ, निजगजनपावनम् ॥ ५९ ।। श्रीसुव्रतजिनेशोपि, विश्वोपकृतिकर्मठः । भगवान् समयासापीद्, बिहरन् 'हस्तिनापुरे ॥ ६० ।। तसिन्नासीत् पुरे राजा, जितशत्रुरिति श्रुतः । तथा वणिक सहस्रशः, कार्तिकः श्रावकोत्तमः ।। ६१॥ स श्रेष्ठी दृढसम्पपत्वा, पाखण्डिपु पराशुखः । परिवाजकस्यैकस्य, मासोपवासपारणे ॥ १२ ॥ जितशत्रुनृपेणैप, कारितः परिवेपणम् । स तस्सादेव निवेदरच, श्रीसुनतपदान्तिके ।। ६३ ।। समं वणिवसहस्रेण, प्रबध्यामाद वदा। स तपो द्वादशान्दानि, द्वादशाङ्गधरोज्वरोत् ॥ ६४ ॥-विशेषफम् शका 'सौधर्म कल्पस्य, विपद्याजनि कार्तिक । परिवाइ चाहनं जज्ञे, शक्ररावतः पुनः॥६५॥ सहस्राः साधवस्त्रिंशत, ते तु पञ्चाशदार्यिकाः । शतानि पञ्च तु चतुर्दशपूर्व विचक्षणाः ॥ ६६ ॥ सहस्रमशत्यन-अवधिज्ञानशालिनः । सहस्र पञ्चशती च, मनापर्ययसंयुताः ।। ६७ !! सहस्रमशती च, केवलज्ञानशालिनः । सहस्रद्वयसङ्ख्यास्तु, "लब्धयक्रियतब्धयः ॥ ६८॥ सहस्रं शतयुग्मं च, सञ्जातवादलब्धयः । श्रावका लक्षमेकं तु, सहस्रा व्यग्रसेप्ततिः ॥ ६९ ॥ श्राचिकास्त्रीणि लक्षाणि, सा नीति परिच्छदः। मुनिसुव्रतनाथस्य, पृथ्व्यां विहरतोऽभवत् ॥ ७॥ १ क-इस्तिनापुरम्' । २ क-'सहरमशसी च, मनापयायशालिनः । शोभिगा। प-सिद्धयक्रिय०। ५ क-विंशतिः ।