पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्र चरित्रम् ] क-परिशिष्टम् वरदं साक्षसूत्रं च, विनंती दक्षिणी भुजौ । समावलिङ्ग-शूलाडौ, वामी भद्रासनस्थिता ।। ४५॥ गौरागी नरदत्ताऽख्या, तथा शासनदेवता। प्रभोरष्टादशाभूव-निन्द्राद्यास्तु गणेश्वराः ॥ ४६॥ विहरन् समवासाद्,ि 'भृगुकच्छ पुरे प्रभुः । जितशत्रु पो नन्तुं, तबाहाश्वमायया ॥४७॥ मुनिमुनतीर्थश-देशनां क्लेशनाशिनीम् । रोमाञ्चनिचितो राजा, राजाश्चोऽप्यणोन्मुदा ।। १८॥ गणभृद्देशनाप्रान्ते, पप्पच्छति जगद्गुरुम् । अस्मिन् समवसरणो, प्रतियुद्धोध का प्रभो ॥ १९ ॥ स्वाम्यप्युवाच नो योध, कोऽप्यद्य प्रत्यपद्यत । एक विना जात्यमय, जितशजनरेशिनुः ॥ ५० ॥ जितशत्रुनृपोऽपृच्छन् , विस्मितसिजगत्पतिम् । विधेश कोऽयमश्वोऽत्र, धर्म या प्रतिपायान् । ॥ ५१ ।। स्वाम्याह 'पद्मिनीखण्ड'-पत्तने थानकोचमः। जिनधर्माभियो जैन-धर्मकर्मढोऽभवत् ॥५२॥ तस्स सागरदत्ताख्यो, मित्रं तत्पत्तनाग्रणी। यमौ स नित्यं चैत्येषु, तद्युत्तो भद्कत्यतः॥ ५३ ।। साधुभ्य इति सोऽश्रीपीद, कारपत्याईतानि यः। निम्बानि स भवेन्यत्र, धर्म भयभिदं श्रयेत् ॥ ५४॥ इति सागरदत्तोपि, श्रुत्वा भद्रकमावतः । कारयित्वाईती हेम-प्रतिमा प्रत्यतिष्ठिपत् ॥ ५५ ॥ सम्यक्त्वमनवाप्चेव, स्वभाबादेव 'दानवान् । धनार्जनमहासृष्णो, मृलावोऽयं तयाभवत् ।। ५६ ।। एतदोधार्थमायाता, वयमत्र महीपते । प्राग्जन्मकताईद्रिम्प-प्रमापाद् योधमाप्तवान् ॥ ५७ ॥ या--दक्षिणी निती'। २ दानशील । ३ दमनन्तर च प गोपठम्येने का प्रती।