पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ चतुर्विंशसिजिनेन्द्रसशितचरितानि [२० श्रीमुनिसुनत- इन्दी मकरगे पद्मा-वत्ती सूते स नन्दनम् । तीर्धेशं पिंशतितम, श्यामलं कूर्मलाञ्छनम् ।। ३२ ।।-युग्मम् सुनिवत् सुत्रदा जाता, माताऽस्मिन् गर्ममागते । मुनिसुमत इत्यस्य, ततो नाम पिताकरोत् ॥ ३३ । मौवने विंशतिधनु-रुनतो राजकन्यकाः । मभापतीप्नभृतिका, जगत्मरुपायत ॥ ३४ ॥ प्रभावत्यां प्रभोः पुत्रः, सुनतोऽभूत् ततो विभुः । राजा वर्षसहस्रपु, गतेबाटमेष्वभूत् ॥ ३५ ॥ राज्यं वर्षसहस्राणि, चक्रे पञ्चदश प्रभुः। नियोज्य सुत्रतं पुत्रं, राज्ये 'राजगृहात् ततः ॥ ३६॥ निश्वकाम समारूढः, शिविका मपराजिताम् । चयो 'मीलगुहा नामो-यानं श्रीमुनिसुव्रतः ।। ३७ ।।-युग्मम् फाल्गुने शुल्लद्वादश्यां, श्रवणः परेऽहनि । स्वामी राज्ञां सहस्रेण, कृतपष्टोऽग्रहीद् व्रतम् ।। ३८ ।। पुरे 'राजगृहे' स्वामी, ब्रह्मदत्तनपाकसि । द्वितीये दिवसे चक्रे, परमानेन पारणम् ॥ ३९ ॥ छमस्थो म्यहरत् पृथ्वी, मासानेकादश प्रभुः। पुन'नीलगुहो'धाने, दीक्षास्थाने समागतः ॥ ४ ॥ चत्र प्रतिमयाऽयस्ता-चम्पकस्य तरोः स्थितः। फाल्गुने कृष्णद्वादश्यां, श्रवणं शशिनि श्रिते ॥४१॥ कृतपातपाः प्राप, पूर्वाले ऐप केवलम् । घेत्यन्नुः सचत्वारिंशद-धनुः शतयुगः प्रमोः ॥ ४२ ॥ मातलिङ्ग-गदा-चाण-शक्त्यवान् दक्षिणाम् भुजान् । घामान नकुला क्ष-धनु:-पर्शयुक्तान वहन सितः॥४३॥. मुनिसुन्नततीर्थेऽष्ट-वार्थपभचाहनः । धारणाख्योऽभवद् यक्ष-खिनेत्रश्चतुराननः ॥ ४ ॥-युग्मम् १क-राजसहसेग'। २ फ-'गजपुरे'। ३ क-मुनिनीला' । ४स-केवळ प्रभुः। ५-सी मुनेः सुमतसाए-' | ६ क-वरुणायो ।