पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्र परित्रम् क-परिशिष्टम् तस्यापुत्रस राज्यार्थ, प्रकृतीस्तेन दुःखिताः । अन्तरिक्षान्तरस्थेन, प्रत्यक्षेण धमापिरे ॥ २० ॥ भो भो सामन्ताः सचिवा, युष्मत्पुण्यैरिहेरितः । 'हरिवरि नाना, राज्याईममुमानयम् ॥ २१ ।। जायाऽस्य सहजा युग्म-रूपिणी हरिणीत्यसौ । एतेऽप्यानिन्यिरे कल्प-दुमा भोगार्थमेतयोः ।। २२॥ अयं भवतु वो राजा, 'प्रतापी रिपुनापनः । मांसमिश्रा सुरा देया-नयोः कल्पद्रुजैः फलैः ॥ २३ ॥ एवमस्त्विति तैरुक्ते, तेभ्योऽदान्मिथुन सुरः। चके स्वशक्त्या खल्पायुः, शवचापोन्नतं च चत् ॥ २५ ततो राज्येऽभिपिपिचुः, सामन्तसचिवा हरिम् । नरकान्ते कृते राज्ये, तस्स ही यपी सुरः ॥२५ ।। तीर्थ शीतलनाथस्य, नृपो हरिरसावभूव । 'हरि'चशस्ततो विश्वे, यातः ख्याति तदाख्यया ॥२६॥ पुनः पृथ्वीपति ना, हरिणीगर्भजो हरेः। ततः पृथ्वीपतिरभूत् , तत्पुत्रोऽध महागिरिः॥ २७ ॥ ततो हिमगिरिस्तसा-दासीद् वसुगिरिदृपः। अनेकशोऽभवने, 'हरिवंशे नरेश्वराः ।। २८ ।। इति हरिवंशोत्पत्तिः। इतथात्रय 'भरत', देशे 'मगध'नामनि । पुरे 'रोजगृहे राजा, सुमित्रो 'हरिवंशजः ॥ २९॥ तस्य पद्मावती पली, तखाः कुक्षाववावरत् । सोऽध श्रावणराकायां, शशाङ्के श्रवणाश्रिते ॥३०॥ मुरश्रेष्ठनृपजीव-युत्या 'प्राणत'कल्पतः । ततो ज्येष्ठस्य कृष्णाया-मष्टम्यां अवणारख्यमे ॥ ३१ ॥ १ क-'राज्यार्थगनुमानम'। २ क-प्रदीपरिषु०॥ ३ का-मम्। 'ख्याति यातसादा'। ५-'राज्यगुहे'। ४- पं.का.६९