पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशतिजिनेन्द्रसविसरितागि [२० श्रीगुनिसुव्रत-- तद्वियोगातुरं मत्या, सुमतिः सचिवो नृपम् । आत्रेच्या प्रवाजिकया-ज्योजयद् वनमालया ॥७॥ राज्ञा कुत्ताऽनुरक्तेन, रक्ता सान्तःपुरेश्वरी । वीरः सोऽपि कृविन्दसद्-विरहे पहिलोऽभवत् ॥ ८॥ हा प्रिये! धनमाले! त्वं, क गत्ता देहि दर्शनम् । इत्यादि विलपन बारी-रोलोत्ताले(?) तोऽभ्रमत् ॥ ९ ॥ अन्पदा अलपन् राज-मन्दिराजिरमाययौ । तं तथा घराधीशो, वनमालाऽप्यलोकत ॥१०॥ तद्वीक्षणाद् विपादाचौं, स्वं निन्दन्तौ स्वकर्मणा । तौ व्रताकाङ्गिणी दग्धी, विद्युत्सातादिह क्षणे ॥११॥ शुभयानादू विपन्नौ तौ, मिथः स्नेहलमानसौ । 'हरिवोहये वर्षे, जज्ञाते युग्ममिणौ ।। १२॥ हरिश्च हरिणी चेति नाम पित्रा तयोः कृतम् । कल्पद्रुपूर्णसर्वेच्छौ, सैखिनौ तत्र तस्थतः ॥ १३ ।। इतो वीरकृविन्दोऽपि, चक्रे घालतपोद्भुतम् । मृत्वा 'सौधर्म कल्पेऽसौ, सुरकिल्लिपिकोऽभवत् ।। १४ ।। स वुद्यावधिना पूर्व-भवं तौ हरिणी-हरी। दारापहारदुःखंच, जझे रोपारुणेक्षणः ॥ १५ ॥ स ययौ 'हरिचय, संहर्तु हरिणी-हरी । दथ्यौ च युग्मिनां न सा-दसम्पूर्णायुपां मृतिः ॥ १६ ॥. मृतानां च ध्रुवा स्वर्ग-गति क्षेत्रप्रभावतः । वन क्षेत्रे नवाम्येतो, ततः पूर्वमवहिपौ ॥ १७ ॥ यत्राकालेऽपि मृत्युः स्वान् मृतानां यत्र दुर्गतिः । ध्यात्वेत्युत्पाटयामास, स सौ कल्पद्रुमैः समम् ॥ १८॥ तावर 'भरत क्षेत्रे, पुरी 'चम्पा'मुपानयत् । तदा च चन्द्रकीाख्य-श्रम्पैशः पञ्चतां गतः ॥ १९ ।। २ क-'प्राथनिकमा' 1 ३ स-'प्रलपन्'। ४क-रूपिणी । ५ क-'मुसती'। ६ क-प दायी युग्मिना। ७स-'सह'1