पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्ट ५४३ पञ्चपञ्चाशत्सहस्र-वर्षायुररनिर्यतः । वर्यकोटिसहसेऽति-फ्रान्ते मल्लिययौ शिवम् ॥ ६९ ।। परममहिमज्योतिर्योती सशब्दगुणोतर- स्फुरितभुवनो मल्लिखामी थियेऽस्तु नभोनिमः । शमयतितमा यत्र ज्ञानांशुमान् सवतोदित- खिभुवनजनखान्तभ्रान्तं तमोभरडम्परम् ।। ७० ॥ ग्रन्थान ७५। इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रमहाकविविरचिट चतुर्विशतिजिनेन्द्र- सद्वितचरित एकोनविंशं श्रीमन्महिमायजिनचरित समाप्तम् ॥ १९॥ अथ श्रीमुनिसुव्रतचरित्रम् ॥ २० ॥ श्रीसुनतस्स पदयोनखरश्मिदण्डाः सिद्धिं दिशन्तु दश वो दशसाधुधर्मः । स्तम्मा इव प्रधनकेलिकृतप्रतिज्ञ- सरोपिचाः प्रबलकमरिपून अहर्तुम् ॥१॥ 'जम्बूद्वीपे द्वीपेक, 'विदेहे वपरेषु च । विजये 'मरताहेति, 'बम्पति प्रवरा पुरी ॥२॥ आसीत् तस्यां सुरश्रेष्ठो, नृपः काले धृतवतः । "सुनन्दनमुनेः पार्थे, तत्वाऽभूत् 'नाणते सुरः ।।३।। च्युत्वाऽतो 'हरिवंशेऽई-नयमासीद् यतस्ततः । उत्पतिस्तस्य वंशस्य, पागिय परिकीर्यते ॥४॥ 'जम्बूद्वीपत्र 'भरते', 'कौशाम्म्या सुमुखो नृपः। बालारामेऽचलन रन्तं, हस्त्यारूढो मषत्सवे ॥५॥ पनी धीरविन्दस, वनमालाहयां पथि । रूपे निरुपमा प्रेक्ष्य, नृपः कामातुरोऽभवत् ।। ६ ।। १ हरिणी। २२सन्तः ३ अतः पर प्रान्तिमं पद्यं विहाय सर्वेषां छन्दो'नुष्टुम् । १ क-'स नन्दन।