पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ चतुर्विशतिजिनेन्द्रसहितचरिवानि [१९ श्रीमल्लि- तेऽपि नाम्जन्मसुहृदः, षडपि प्रारजन नृपाः । जज्ञिरे श्रावफाः कुम्भ-राजप्रभृतयः प्रभोः ॥ ५६ ॥ द्वितीये दिवसे मल्लि-प्रभोस्तत्रैव कानने। पारणं परमानेन, विश्वसेननृपादभूत् ॥ ५७ ॥ महिलतीर्थेऽभवद् यक्षः, कुवेराख्यश्चतुर्मुखः। इन्द्रायुधश्रुतिर्दन्ति-बाहनधतुरो दधत् ।। ५८ ।। घरद पशु-शूलाका-चमीदं दक्षिणान् भुजान् । वामान् पीजपूर-शक्ति-मुद्राका-ऽक्षत्रिणः ।। ५९ ।। वरदं साक्षसूत्रं च, दक्षिणी विभ्रती भुजौ-। चामौ पुनर्मात्तुलिङ्ग-शक्रयाको कमलासना ॥ ६ ॥ वैरोट्या राजपट्टाभामल्ले शासनदेच्यभूत् । परीवारेश्य यतया, सहसा द्विमविंशतिः ॥ ६१ ।। जतिन्यः पञ्चपञ्चाशत् , सहस्राः सर्वपूर्षिणः । पट् शतान्यष्टपटिश्चा-वधिज्ञानविराजिनः ॥ १२ ॥ द्वे सहसे शते द्वे च, मनःपर्यशालिनः । सपञ्चाशत्ससदश-शती केवलशालिनः।। ६३॥ द्वे सहले शतद्वन्द्व, जातपैनियलन्धयः। त्रिसहस्री शतेनोना, वादिनां तु चतुर्दश ॥ १४ ॥ शतानि श्रावका लक्ष, सत्यशीतिसहस्रकम् । श्राविकास्त्रीणि लक्षाणि सहस्राः सप्ततिस्तथा ॥६५॥ प्रताद् वर्षशतोनेपु, पञ्चपश्चाशति प्रभुः । यातेप्वन्दसहसेप, प्राप्तः 'सम्मेव पर्यवे ।। ६६ ।। सार्द्ध साध्वीनां साधूनां पञ्चभिः पञ्चभिः शता। फाल्गुने शुरुद्वादश्यां भरणीधिष्ण्यगे विधौ ॥ ६७ ॥ विहितानशनो मास-मृर्वसंस्थानसंस्थितः। श्रीमहिनाथः पूर्वाक्ष, परं पदमवाप्तवान् ॥ ६८ ॥ विशेषकम् -१-क-चतुर्दन्ति २क-'देवता। ३ चत्वारिंशत् । १ ख- यिणा पुनः'। ५क-'मुरिथतः ।