पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४१ जितेन्द्रपरिभम् ] फ-परिशिष्टम् पिधाय विधुरा नासा, चाससायनिवासवाः । सद्यः परामुखीभूता, पातपादिय साचिकाः ॥ १३ ॥ ततोऽभिदधिरे मल्लि-स्वामिन्याऽमी नृपा इति । भो भो नानामणिस्ता, प्रतिमा हेगमध्यसौ ॥४४॥ इंशोज्यापि गन्धोऽय-माहारक्षेपत्तोऽन्यहम् । किं कथ्यं तस देहस्य, यः शुक्रास्यासमुद्भवः ॥४५॥ अन्न वाक् समुत्पत्ती, गर्भे विण्सूत्रवासिनि । स्वयं पुरीपकोष्ठे च, का स्त्रीवपि वो रतिः ।। ४६ ॥ यन्मया सह युग्माभि-स्तृतीयेऽसाद भवाद् भवे । तप्त तपोद्भुतं तत् कि, तन्न सरत बालिशा ॥४७॥ इति मल्लिवचः श्रुत्वा, तेपा 'विमर्शतां क्षणात् । सजान जातिसरणं, पण्णामपि महीभुक्षाम् ॥ १८ ॥ ते मल्लिमपरेवे, साधु साधु पयोधिताः। स्मृतमसाभिरेतद् यद् , सप्तापि सुहृदो वयम् ॥ १९ ॥ कृसं विशेति रुक्ते, स्वीकृत्यं समये व्रतम् । मल्लयेत्युपत्ता ययुःखं स्वं, पुरं पदापि पार्थिवाः ॥ ५० ॥ पञ्चविंशतिचापोचा, जन्मतोऽग्दशते गते । 'जयन्ती शिविका मल्लि-रारुढो निर्ययौ पुरः॥५१ ।। पूर्वाले मार्गशुहीका-दश्यामिन्दी वितेऽधिनीम् । अभ्यन्तरपरीवारे, सम खीणां त्रिभिः शतैः ।। ५२ ।। तथा परिच्छदे याये, नरेन्द्राणां त्रिभिः शते। 'सहस्राम्ररणे' मल्लिक, प्राधजन विहिताप्टमा || ५३ ॥ अत्रैवाहत्यशोफ-सलवस्थाष्टमस्पृशः। थीमल्लिखामिनो जड़े, पूर्वाह्ने एप केवलम् ।। ५४ ।। धनुःशतत्रयीणा, श्रीमल्लेश्चत्यपादपः । तथा भिपप्रभृतयो-शाविंशतिर्गणेश्वराः ॥ ५५॥ १ख-तान्त्रिका'। २ क-निमशा'। २ क-विसपुरं'।