पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१९ श्रीमदिन चतुर्विंशति जिनेन्द्रसहिमचरितानि 'अशोका'वनिकान्तास्थ-सौघापयरकान्तरे । सौवणी प्रतिमा स्वस्थ, रक्षपीठप्रतिष्ठिताम् ॥ ३० ॥ यथास्थानाई विन्यस्त-नातावर्णमयिानजाम् । तालुच्छिद्राविता सन, हेमपद्मपिधानिकाम् ॥ ३१ ॥-विशेषकम् तत्र मूर्त्यपयरके, पुरो भित्तिगतानि पद । स चालककपाटानि, मल्लिद्वाराग्यकारयन् ॥ ३२ ॥ हस्खापवरकास्तेषां द्वाराणां पुरतश्च पद । सैकं द्वार प्रतिमायाः, पृष्ठमित्तौ न्यवेशयन् ॥ ३३ ॥ प्रतिमायास्तालछिद्रे, सा सर्याहारपिण्डिकाम् । क्षिला विधाय च वर्णा-म्भोजेन बुभुजेऽन्वहम् ॥ ३४ ॥ इतश्च युमपन् पङ्गि-स्वररोधि विरोधिभिः । अन्तस्य कुम्भपृथ्वीशे, परितो 'मिथिला' पुरी ॥ ३५ ॥ पूरोधात् कैरपि दिन-रुद्धिनं कुम्भभूपतिम् । मल्लिरेत्य जैगादेदं, खेदभूतात! मा स भूः ॥ ३६ ॥ तुभ्यं स्वपुत्री दास्यामी-त्युक्त्वा पडपि तान नृपान् । आनयकाफिनः सायं, प्रत्येकं गूढपूरुषः ।। ३७ ॥ क्रमेण पट्सु मन्मूर्तेः, पुरोऽपयरकेषु ते । अविज्ञाता मिधा सार्थ, विशन्तु श्वेतवाससः ॥ ३८ ॥ तथैवाकृत पृथ्वीन्दु स्थायात वथैव तैः। कपाटजालकैर्मल्लि-मूर्ति मल्लिधियक्ष्यत ।। ३९ ।। संसारसारसारङ्ग-नेत्रा प्रापि मयेत्य भी । पूर्वजन्मानुरागेण, दम्युः सर्वे पृथग हदि ।। ४० ॥ वत्रागान् प्रतिमारठ-द्वारा महिरिह क्षणे। भूचिच्छन्नाऽपनिन्ये च, ताल्यावरणवारिजम् ॥ ४१ ।। प्रापिक्षप्ताहारपिण्डाना, कुथितानामभूद् पहिः। दुर्गन्धोऽपरदुर्गन्ध-गर्वसर्वस्वतस्करः ॥ ४२ ॥ १क-व्यस्य २क-रबपीठमणि'३स-'जगदेव'। ४ क-'मलींधित ५ख-सारं सारा दफकारे।