पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जितेन्द्रचरित्रम् ] क-परिशिधम् कन्या देवी प्रसते स, नीलामा कुम्भलाञ्छनाम् । एकोनविश्वं तीर्थेश-मिक्ष्वाकु कुलभूपणम् ।। १७ ।। गर्भस्थायामत्र मातु-र्माल्यतल्पस्य दोहदः । आसीत् तन्मलिरित्यखा, नाम कुम्भनृपो व्यधात् ॥ १८ ॥ 'भरते चैव 'साकेत नगरे 'वैजयन्ततः। जीवोऽचलस स व्युत्या, पतियुद्धिनृपोजनि ।। १९ ।। इतो घरणजीवोऽपि, 'वैजयन्ता परिच्युतः । 'चम्पा'यां पुरि भूपाल-श्चन्द्रच्छायामिवोऽमवत् ॥ २० ॥ इतः पूरपाजीवोऽपि, 'वैजयन्तात् परिच्युतः। 'श्रावस्त्यां पुरि सञ्जज्ञे, रुक्मिनामा नरेश्वरः ॥ २१ ॥ स च्युतो वसुजीयोपि, 'वैजयन्त विमानंतः। जज्ञे वाराणसी पुर्या, शङ्को नाम क्षितीश्वरः ।। २२ ।। जीवो वैश्रमणस्थापि, स च्युनो 'चैजयन्ततः। अदीनशउनामाऽऽसीन-नरेन्द्रो 'हस्तिनापुरे ॥ २३ ॥ अभिचन्द्रस जीवोऽपि, 'वैजयन्त विमानसः । च्युत्वा 'काम्पिल्य'नगरे, जितशयोजनि ॥ २४ ॥ भल्लिरूपस्वरूपं ते, मत्वा पडपि पार्थिवाः । खान प्रेषयामासु-रुकास्तस्त्रार्थनाकृते ।। २५ ।। परिणेतुं न मस्कायां, देवानामपि योग्यता । क ते "पशवस्त्वेचं, ते कुम्भेन निराकृताः ॥ २६ ॥ कुम्भभूपपराभूता, दूनास्ते स्वस्वभूभुजे । समुदन्तमवीचन्त, कोपसन्तमसोदयम् ॥ २७॥ तेऽसमानापमानाचि-भृतः सम्भूप भूमृतः। सैन्यैर्दत्तासुहदैन्यैः, प्रचेछ'मिथिला प्रति ॥ २८ ॥ मल्लिः प्राग्जन्ममित्राणां, पण्णामेपा क्षमासुजाम् । बोध खोपेक्षमज्ञाना, विज्ञायापधिना व्यथात् ॥ २९॥ १ क-कुममानां नीललान्छनार । २क-वैधपण.' ३क-मझोल स- स्मत'मध्यरूपेण मृगाः । ५ क-भाशमाना।