पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३८ पतुर्विंशतिजिनेन्द्रसवितरिवानि [१९ श्रीमहि- कमलश्रीप्रभृतीनि, राजकन्याशतानि तु । एकम्सिन्नेव दिने व्य-बाहयत पितुराज्ञया ॥ ४ ॥ अचलक-धर-पूरण-घसु-वैश्रमणाख्या-भिचन्द्रनामानः ! पडमी सुहृदोऽभूवन् , महायलास्सस्स शैशवतः ॥५॥ अन्येधु: स बलो राजा, पीतशोकाधुरी चहिः। ऐशान्यामिन्द्रकुमाख्यो-द्याने मुनिसमीपतः ॥ ६॥ धर्म श्रुत्वा सवैराग्यो, राज्ये न्यस्य महाबलम् । करीकृत्य परिव्रज्या, तपस्तावा शिवं ययौ ॥ ७॥-युग्मम् महापलोऽपि तैमित्रैः, सह राज्यं चिरं व्यधात् । ततो व्रतोत्कः स्खे राज्ये, बलभद्रं सुतं न्यधात् ॥८॥ से वे राज्ये सुतं स्वं स्वं, चकुस्ते सुहृदोऽपि पद । बरधर्मगुरोरन्ते, समापि भावजन्नाथ ॥९॥ यदेका कुरुते कार्य-पपरैरपि तत् तपाः । इति प्रतिज्ञा समानामपि चेपामभूमिथः ।।१०।। शिरसद्योदरेऽद्यार्चि-भाव क्षुदिति भापया। वश्चयन्नधिकं तेम्य-स्तपस्त्रेपे महाबलः ॥ ११॥ बबन्ध मायया मुर्च-स्तपः स्त्रीवेदकर्म सः। तीर्थक्रमामकर्माहेदु-भक्त्यादिस्यानकैरपि ।। १२ ।। कृत्या चतुरशीत्यब्द-सहस्रीं दुस्तमं तपः । विमाने 'वैजयन्ता , सुराः समापि जज्ञिरे ॥ १३ ॥ 'जम्बूद्वीपेन 'भरते क्षेत्रेऽस्ति मिथिला' पुरी । तन्त्र कुम्भोऽभवद् भूपा, प्रिया तस प्रभावती ॥ १४ ॥ फाल्गुने शुमधा-मधिनी शशिनि थिते । 'पैजयन्तात् त्रयस्त्रिंशत्-सागरायुक्षये प्युतः॥ १५ ॥ श्रित इक्षि प्रभावस्या, जीवो महायलस सः। मार्गेऽय शुरुकादश्या-मश्चिन्यां मेपगे विधौ ॥ १६ ॥ १क-पैक०' । २ अनुपम् । ३ भाल-परण-पूरण-' इति प्रतिभाति । आयी । क-पुरीमहि। ६ अतः पर ६८तमपर्यन्तानां छन्दोऽनम् । ७क-'सलराज्य। क