पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् श्राविकात्रीणि लक्षाणि, सहसौ द्वौ च सप्ततिः । इत्युद्यत्परिवारस, प्रभोररजिनेशितुः ॥२५॥ ज्ञानाद् वर्षत्रयोनक-विंशत्यब्दसहस्यगात् । ततो यतिसहस्त्रेण, समं 'सम्मेत पर्वते ।। २६ ।। अध्यस्थितो मार्गशु-दशम्यां पौष्णगे विधौ । मासं सानशनः स्वामी, प्रात: ग्राप परं पदम् ।। २७ ॥ तुल्यभागं कुमारत्वे, राज्ये चक्रित्व-दीक्षयोः । आयुश्चतुरशीत्यन्द-सहस्राणीत्यरमभोः ॥२८॥ श्रीकुन्थुमोक्षतो वर्ष-कोटीहीने गते सति । पल्योपमचतुर्भागे, जज्ञे मुक्तिररप्रभोः ॥ २९ ॥ सदा सुदिक्सोदयं त्रिजगदन्वरा सूत्रयन् नयन्नपि तमः क्षयं हृदयगर्भगर्मेश्वरम् सूजन जनचकोरकम्मदमेत्य तारापर्थ जयत्वरजिनेवरस्तरणिरगुतः कोऽप्ययम् ॥ ३०॥ ग्रन्थाग्रं० ॥ ३५(१) । इति श्री जिनदत्तसूरिशिष्यश्रीमदमरचन्द्रमहाकविविरचिते चतुर्विशतिमिनेन्द्र- सद्धिप्तचरितेऽद्वादशं श्रीमदरनाथजिननरिवं समाप्तम् ॥ १८ ॥ अथ श्रीमल्लिनाथचरितम् ॥ १९॥ मुदेऽस्तु महर्षदनं यदधतो स्वोज्झिताथामरयुग्मकतयात् । सरलदण्डाः सितरोचिपा रुचो- गुणाः सरोजेन मृणालमा निजाः ॥१॥ 'जम्मूदी' दीपेन प्राग्-'विदेहे'प्यपरेषु च । 'सलिलावा' विजये, 'यीनशोकाति पूर्वरा ॥ २ ॥ तत्रामचद् बलो राजा, धारिणी वस वल्लभा । तयोर्महायला मनुः, सिंहस्यमोद्भवोऽभवत् ॥३॥ १' पृथ्वी। २ वास्सपिलम् । ३ अनुष्टुप् । ४ फ़-भारणी'। ५मनुए। 1 प.का-६८