पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१८भीअर- चतुर्विशति जिनेन्द्रसहितचरिवामि मार्गस्य शुक्लैकादश्या, रेवत्यां पविमेहनि | राज्ञां सह सहलेण, पछेन प्रायजत् प्रभुः ॥ १२ ॥ अपराजितभूपस्य, थाम्नि 'राजपुरे' पुरे। द्वितीयेऽद्वि प्रशुश्चक्रे, परमानेन पारणम् ।। १३ ।। छद्मस्थो च्यहरत पृथ्वी, त्रीणि चण्यथागतः। 'सहस्रामवणे चूत-मूले प्रतिमया स्थिवः ॥ १४ ॥ कार्तिक शुक्लद्वादश्यां, रेवतीसथिते विधौ । पूर्वाहे केवलं प्राप, कृतपठतपाः प्रभुः ॥ १५ ॥ चैत्रद्रुमः पथ्यधिक-त्रिकोदण्डशतोन्नतः । त्रयस्त्रिंशद् गणभृतः, कुम्भप्रभृतयः प्रभोः ॥ १६ ॥ यक्षोऽभूत् पण्मुखत्यक्षः, श्थामाङ्गः शहबाहनः। समातुलिङ्ग-पाणा-सि-मुद्गरान् पाशमीनदौ ॥ १७ ॥ दक्षिणान् पड़ भुजान विभ्रद्, पामी चक्र-धनुर्धरी । सबर्म-शूला-ऽङ्कुशा-क्ष-सूत्रान तीर्थे त्वरनभोः ॥ १८ ॥-युग्मान, मातुलिङ्गोत्पलधरी, विनाणा दक्षिणी भुजौ । पद्मा-ऽक्षत्रिणी पामी, नीलाझी मैलिनासना ॥ १९॥ धारणीत्यरनाथस्य, तीर्थे शासनदेवता। ममोः सर्वपरीवारो-उभयद्' विहरतस्त्विति ॥ २०॥-युग्मम्, पञ्चाशत् साधुसहस्राः, सहस्राण्यायिकाः पुनः । पञ्चपष्टिश्चतुर्दश-पूर्विणः पदशती दश ॥२१॥ स पट्सत्ती सहसौ द्वा-वधिनानशालिनाम् । सहस्रौ द्वौ सा वेक-पश्चाशय मनोविदाम् ॥ २२ ॥ केवलज्ञानभाजी द्वौ, सहस्राचष्टशत्यपि । सहस्राः सप्त त्रिशती, लन्धक्रिपलब्धयः ॥ २३ ॥ सहस्रः पैदशतीयुक्तो, बादलब्धिविराजिनः । श्राद्धाः षोडश सहस-हीन लक्षद्वयं पुनः ॥ २४ ॥ १ क-यासमीप्रदी'। २ ख-'वभुधनु०।३ स-पाटिनाशना' । ४ख-पायुक्तो। म