पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् अथ श्रीअरनाथचरितम् ॥ १८॥ रुचिररुचिमिषेणोत्सारङ्गत्तरक्षा दश विधयतिधर्मश्रीवधूकलिवाप्यः । अरचरणनखा चः पान्तु ननेन्द्रचूला- मरकतकरवल्लीवर्यपर्यन्तदेशाः ।।१॥' 'जम्बूद्वीपे पूर्व वि-देहे 'सीता'महानघाः। उत्तरसटगे विजये, 'यत्साहये पुरि 'सुसीमा याम् ||२|| आसीद् धनपतिर्भूपः, स काले संवरान्सुनेः । प्राप्तवतोऽथ नवमे, देवो ग्रेप्रेमकेऽभवत् ॥ ३॥ 'जम्बूद्वीपेऽत्र 'भरते-जस्ति 'हस्तिनपुर' पुरम् ! तस्मिन् सुदर्शनो राजा-जनि देवीति तमिया ॥४॥ फाल्गुने मासि शुल्झायो, द्वितीयायां सुधाकरे। रेवतीसंश्रिते जीवो, राज्ञो धनपतेसदा ॥ ५॥ एकत्रिंशत्सागरायु:-क्षये 'धेयका' युतः । देव्याः कुक्षाचवातापीत , साऽसत समये सुतम् ॥ ६ ॥ वाम नम्धाराङ्क-मष्टादशजिनेश्वरम् । मार्गस्य शुलदशम्यां, रेवत्सां भीनगे विधौ ॥ ७॥ अरु स्वर्णमयी मात्रा-ऽदर्शि स्खोऽझ गर्भगे। अर इत्यभिधानं तत्, प्रभोः पित्रा प्रकल्पितम् ॥ ८॥ मतेपु जन्मती वर्ष-सहसेप्धेकर्षिशतौ । निशचारोन्नतो राज्ये, सोऽभूविक्ष्वाकु वंशजः ॥ ९॥ तावत्येव गते राज्यात , काले चक्रमभूव प्रभोः । पखण्ड भरत क्षेत्र, चक्री प्रभुरसम्म यत् ।। १०॥ चक्रिस्वती मते काले, तावत्येवाभरतीर्थकृत् । 'विलयन्त्या शिचिकया, 'सहसाम्रपणे गतः ॥ ११ ॥ १ मालिनी। २ आर्या । ३ अत. पर २९तमपर्यन्ताना पचानां छन्दोमनुष्टुर'। १क-स:।