पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ चतुर्विंशति जिनेन्द्रमलितपरितानि [१७ श्रीकुन्थु- वीजपूरक शूलाङ्कौ, विधामा दक्षिणी भुजा । थामी मुंपण्डी-पमाडौ, कुन्थो शासनदेव्यभूव ॥ २० ॥ व्रतिनां पटिसहस्त्री, प्रतिनीनां साधिका शतैः पतिः । सप्तुल्यधिकानि चतु-दशपूर्वभृतां च पद शतान्येष ।। २१ ॥ अवधिज्ञाननिधीना, पञ्चशताम्यधिकविंशतिशतानि । सत्रिशती त्रिसहसी, चत्वारिंशन्मनोवबोधभृताम् ॥ २२ ॥" कैवलिनां द्वात्रिंश-छतानि वैक्रियकलब्धिमताम् । पश्चसहस्येकशतं, विवादिना द्वे सहसे तु ॥ २३ ॥ एकं लक्षमशीति-न्यूनः सहस्रः श्रावकाणां च । लक्षत्रयमेकाशी-तिसहस्त्राः श्राविकाणां तु ॥ २४ ॥ इति सर्वपरीवारः, कुन्थुतीर्घकृतोऽभवत् । ज्ञानाद' पर्पसहस्सेघु, गतेषु व्यग्रचिशती ॥ २५॥" चतुर्विंशदधिकेपु, तथा शतेषु सप्मसु । वैशासे कृष्णादितिथा बामेये पूर्ववासरे ।। २६ ॥ 'सम्मेवा'द्रौ प्रमुः साई, साधूनां दशभिः शतैः । भासं सानशनः प्राप-दूस्था परमं पदम् ॥ २७ ॥-विशेषकम् समानभागे कौमारे, राज्ये चक्रिस्व-दीक्षयोः । कुन्धोः पञ्चनवत्यब्द-सहस्राण्यायुरित्यभूत् ॥ २८ ॥" अर्द्धपल्योपमे याते, श्रीशान्तिप्र निर्धतेः । श्रीकुन्धुनाथतीर्थेशो, निर्वाणं समुपेयिमान् ।॥ २९ ॥" त्यक्त्वा तामपि चक्रपतिपदी विश्चनयत्रायिनो निःसङ्गत्वमुपेयुपोगपि परम पूर्वानुरागादिव । यस्याहिद्वपसनिधि न निधयोऽमुञ्चनयानच्छलाद् देवः पल्लविता स य प्रथयतु श्रीकुन्थुनाथः ग्रन्याग्नं ॥३३॥