पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् उच्चस्थे श्रीः ग्रेनते स, तनवं छगलान्छनस् । खर्णप्रभ सप्तदशा-हन्त'मिक्ष्वाचंशजम् ॥ ७ ॥-मम् फुन्थ्यास्यो रखसन्दोहो-दशि मात्रान गर्भगे। इति कुन्थुरिति नाम, प्रभोः पिया प्रकल्पितम् ॥ ८॥ गतेष्वब्दसहस्रेषु, जन्मनख्याचिंशती । अष्टिमशतापु, पित्रा राज्ये प्रभुः कृतः ॥ ९ ॥ वारस्यन्देषु यावेपु, पश्चत्रिंशद्धनुमितेः । राज्यात प्रभारभूवक रत्नं शवगृहान्तरं ॥१०॥ ततः साधितपदसण्ड-'भरत'धनपर्यभूत् । अष्टिमशतान् वर्ष-सहस्रांच्यग्रेविंशतिम् ॥ ११ ।। वैशाख कृष्णपञ्चम्यां, कृत्तिकाखपरेऽहनि । विजयो शित्रिका रूढी, नगरानियया अंः ॥ १२ ॥ 'सहस्रामयणोद्याने, सहस्त्रेण नृपैः सह । कृतपछतयाः कुन्यु-खागी दीक्षामुपाददे ।। १३ ॥ पुरे 'चक्रपुरे' चके, व्यापसिंहनृपाकसि । कुन्धुनाथो द्वितीयेऽहि, परमानेन पारणम् ।। १५ ।। छास्थितो बित्यो, विवर्षाणि पोडश । 'सहस्राबणे'ऽभ्येत्य, तिलकद्भुतले स्थितः ॥ १५ ।। चैत्रशुलतृतीयायां, कृत्तिकावधिजन्मियान पूर्वाले फेवलं कुन्थुः, पठेन प्रतिमास्थितः ॥ १६ ॥ चैत्यहमी शित्यन-चतुर्धन्वशनोन्नतः। पश्चत्रिंशद् गणभृता, खेयम्भूप्रमुखाः प्रभोः ॥ १७ !! गन्धर्वनामा यक्षोऽभू-दसितो हंसवाहनः । दक्षिणी वरदं पाश-धर विभव करी परी ।। १८ ।। मातुलिङ्गा-खुशधरी, तीर्थे कुन्थुजिनेशिवः। देषी बलाढया गौर-दहा वहिणवाहना ॥१९॥ १ क-पुपस्थे । रख-प्रसौति ख। ३ रा-वर्णनि'। गतष्पक ५ क-पत्रिंशतौ'। ६क-विजयाशिलिकाद्धो। ७ य-विमुः। ८ स- यस्तो वि०। ९प-स्वएम्मभुगला' ।