पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ चतुर्विशविजिनेन्द्रसहितचरितानि ..[१७ श्रीफुन्युन यश्च द्वादशकल्पवासवनिपेव्याहिये द्वादशेड- गानि द्वादश सञ्जगी जिनपतिः शान्तिः स योऽस्तु श्रिये ॥७॥ ग्रन्थाय॥४७८॥ इति श्रीमजिनदचसूरिशिप्यश्रीमदभरचन्द्रमहाकविविरचिते चतुर्विंशतिनिनेन्द्र- सक्षिप्तचरिते पोडशं श्रीमच्छान्तिजिनचरितं समाप्तम् ॥ १६ ॥ अथ श्रीकुन्थुनाधचरितम् ॥ १७ ॥ कीया॑ऽस्स शैत्यैर्विजितः सुधांशु-विधाऽऽत्तपत्रत्रयकैसवेन । यस्य नियाभूय तनोति सेवा, देवो मुदे वोऽस्तु स कुन्थुनाथः ॥१॥ 'जम्बूद्वीपे प्राच्य वि-देहे 'प्याविनाग्नि निजयेऽस्ति । 'खजिपुरी तमासीद् , राजा सिंहावहो नाम ॥२॥ वत्सराचार्यपादान्ते, धृतदीक्षप्तपोद्भुतम् । कृत्वा मृत्याऽथ 'सर्वार्ध-सिद्धौ' सुरयरोऽभवत् ॥ ३ ॥ 'जम्बूदीपेऽत्र 'भरते ऽस्ति 'हस्तिनापुर पुरम् । वत्र सूरोऽभवद् राजा, तस्य श्रीरिति पल्पभूत् ॥ ४ ॥ थावणे कृष्णनयम्यां, सुधांशी कृत्तिकाश्रिते । प्रयस्त्रिंशत्सागरायु:-क्षये सर्वार्थसिद्धि'तः ॥५॥ च्युत्वर सिंहावहजीयः, श्रियः कुक्षारयातरत् । वैशाखे बहुलचतु-र्दश्यामाप्रेयगे विधौ ॥६॥ १ शाईल. २ क-इति श्रीगिनदासूरिशिष्यपण्डितभीमदमरचन्द्रसूरि विरचित पमा- नन्दापरनामि जिनेन्द्रचरिते महाकाव्ये पोडशतीर्थकर श्रीशान्तिनाभचरिप्रवर्णनम् । अन्धाभं || १७८॥ शिवभरतु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोपाः प्रयान्तु मार्श सर्वत्र सुखी भवतु सोशः॥ अहिसा परमो धर्मो, मान्या देवी सरस्वती । प्यानेन मुक्तिमागोति, सर्वदर्शनसम्मत्तम् ॥ नगलं माहाशी ॥ । W ३ ख-विपीभूय। । उपजातिः। ५ भार्या । ६क-शिया--मतः पर विशक्तिम पर्य यापत् छन्दोऽनुष्टुप् । ८फ-'यभे। ९ कृत्तिकायाम् ।