पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् श्रीशान्तितीर्धनाथस, तीर्थे शासनदेवता । आभ्याममुक्तसान्निध्यो, विवहार धरां विभुः ॥ ४६२॥ शान्तिप्रमोः सहस्राणि, द्वापष्टिः साधयोऽभवन् । एकरटिसहस्राणि, पदशती चार्यिकाः पुनः॥ ४६३ ।। चतुर्दशपूर्वधराः, पुनरष्टौ शतानि च । समुत्पन्नायधिज्ञानाः, सहसानिमिवास्तथा ॥ ४६४ ।। हिस्सापितु चत्वारि, मनापर्ययशालिनः। तानि निचत्वारिंशत् , केवलज्ञानिनः पुनः ॥ ४६५ ।। इसक्यानि सहस्राणि, जातक्रियलब्धयः । दलब्धिप्रधानास्तु, द्वौ सहसौ चतुशती ॥ ५६६ ॥ भी लक्षी सहस्राणि, नवतिः श्रापकास्तथा । तिम्रो लक्षाविनवति-सहसाः श्राविकाः पुनः ४६७ ॥ आ केवलादू विहरता, परीवारः प्रमोरिति । अमुशाब्दसहस्राणि, व्रततः पञ्चविंशतिः॥४६८॥ ज्येष्ठश्यामत्रयोदश्यां, भरणीधिष्ण्यमे विधी । 'सम्मेत पर्वते सार्द्ध, साधूनां नवभिः शतैः ॥ ४६९ ।। निर्मिवानरानो मास-मुबलो दिवोदये । श्रीशान्तिनाथ भगवाद निर्माण सम्प्रेयिवान् ।। ४७० }-युग्मम् कौमारे मण्डलीकत्वे, चक्रित्वेऽथ व्रतेऽगमत् । प्रत्येकं लक्षतुर्याशो-उन्दलक्षायुरिति प्रमोः॥ ४७१ ॥ थीशान्तिनाथ निर्वाणं, श्रीधर्मखामिनिर्वतेः । पादोनपल्यहीनेषु, गतेषु त्रिधु बार्धिषु ॥ ४७२ ॥ येन द्वादश सद्मवानि गृहिणी ता द्वादशानुक्रम भिक्षूणां प्रतिमास्तथामिदधिरे सद्भावना द्वादश । १ प-प्रतिपनरान् । २ एल्योपनक।