पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ चतुर्विशतिजिनेन्द्रसहिचरितानि [१६ श्रीशान्ति- प्रमोः पालयतो राज्य, वर्षाणां पञ्चविंशती । सहस्रेषु गतेप्यासी-चक्रं शवगृहान्तर ॥ ४४९॥ पखण्ड 'भरत'क्षेत्रे, ततश्चक्रेण साधिते । प्रभोर्बभूय चक्रित्वा-भिषेको 'हस्तिनापुरे ॥ ४५० ।। चक्रोत्पत्तिदिनाचक्र-वर्तित्यं त्रिजगत्पतिः। पालयामास वर्षाणां, सहस्रान् पञ्चविंशतिम् ॥ ४५१ ॥ न्यस्य चक्रायुधं राज्ये, 'सर्वार्थी शिचिकां ततः । समारूहा ययौ खामी, 'सहसानघणे वनम् ।। ४५२ ॥ ज्येष्ठश्यामचतुर्दश्या, भरण्यामपरेऽहनि । सह सज्ञां सहसेण, कृतपठोऽग्रहीद धतम् ।। ४५३ ॥ नगरे 'मन्दिरा'मिख्ये, सुमिन्नक्षमापमन्दिरे | विभुर्व्यधाद् द्वितीयेति, परमानेन पारणम् ।। ४५४ ॥ मासांछनपरोऽन्यत्र, विहत्य द्वादश प्रभुः। दीक्षापदं तदेचाप, 'सहस्रामवर्ण' धनम् ।। ४५५ ॥ 'पोपे नवम्यां शुस्सायां, भरण्या पूर्ववासरे । नन्दिनुमूले ताप, प्रभुः पठेन केवलम् ।। ४५६ ॥ प्रभोर्देशनया युद्धो, राज्ये विन्यस नन्दनम् । पञ्चनिंशनृपः सार्द्ध, अतं चकायुधोऽग्रहीत् ।। ४५७ ।। चैत्यगुमोशीत्यधिक चतुर्धन्धशतं प्रभोः। चक्रायुधादयस्त्रिया, पाता गणधारिणः ॥ ४५८ ।। यक्षोऽभ्द् गरुडाभिख्यः, क्रोडायः करियाहनः । विभागो दक्षिणी पाणी, वीजपूरा-उम्धुजाङ्किती ॥ ४५९ नकुलेनाक्षरण, अवणी दक्षिणेतरौं । निर्वाणी नामा गौरागी, स्मेरपरुहासना ॥ ४६॥ दधाना दक्षिणी हस्तौ, पुस्तकोत्पलमालिनी ।