पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२९ जिनेन्द्र चरित्रम् ] क-परिशिष्टम् आयुस्मान्ते त्रयस्त्रिंशत्-सागरप्रमितायुपौ । गीर्वाणी सर्वार्थसिद्धि-विमाने तो बभूवतुः ॥ ४३६ ॥ 'जम्बूद्वीपेच 'भरते', 'कुरु देशविशेषकम् । 'हस्तिनापुर मित्यस्ति, पुरं मुरपुरोपमम् ॥ ४३७ ॥ तत्रासीद् विश्वसेनाख्यो, नृपस्तस्त्राचिरा निया । वत्कुक्षौ भाद्रपदस्य, श्यामायां सप्तमीतियौ ।। ४३८ ।। भरणीस्यै निशानाये, च्युतः सर्वार्थसिद्धितः । जीयो मेघरथक्षोणी-पतरवततार सः ।। ४३९ ।। ज्येष्ठश्यामत्रयोदश्यां विषण्येशे भैरणीथिते । मेषराशी प्रसौति स, सुतं देव्याचिरा ततः ॥ ४४० ॥ इक्ष्वाकुवंशतिलक, मृगाईकाशनच्छपिम् । पोड तीर्थाधिपति, पञ्चमं चक्रवर्तिनम् ।। ३४१॥ गर्भस्थेञ्च प्रशान्तानि, प्राग्जातान्यशिवाति यत् । तनाम स्वामिनश्चक्रे, पित्रा शान्तिरिति श्रुतम् ॥ ४४२ ॥ क्रमादुद्यौवनश्चत्वारिंशयापोन्नतः प्रभुः । विश्वसेनरेशेन, पर्यणायि नृपात्मजाः ॥ ४४३ ॥ यातेप्पन्दसहस्रप, जन्मतः पञ्चविंशती। पिता शान्ति न्यधाद् राज्ये स्वयं तु स्वार्थभागभूव ॥ ३४४॥ प्रमोद पालयतो राज्य, शायरनणुभिगुणः । सर्वान्तःपुरमुख्यत्वं, प्राप पत्नी यशोमती ॥ ४४५ ।। जीवो डरथसापि, न्युत्या सर्वार्थसिद्धितः । यशोमत्याश्रितः कुक्षि, चक्रस्वमेन सूचिता ॥ ४४६॥ अथ सा समये मर्नु, प्रस्ते स यशोमती । चक्रास्त्रमात् पिता तं च, पके चक्रायुधाभिधम् ॥ ५४७ ॥ स पिना पासतारुण्यो, नृपपुत्री स्वयंवराः | गणेशोऽनशुलावण्य-प्रवणाः पर्यणायत ॥ ४४८॥ १ क-सासिर २ क-'पदश्यामाया' । ३-भरणी स्थिते'। पेशेन । ५ क-'पर्यगायत'। ३ क- १० का०६५