पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ चतुर्विशतिजिनेन्द्रसहितचरितानि [१६ श्रीमान्ति- 'जम्बूद्वीपस्य 'भरते', मापसौ शान्तितीर्थकत् । एनं प्रेक्ष्य नमोऽकार्प, हर्षादहमिह स्थितः ॥ ४२३ ॥ सदारैः सपरीवार, सुरासुरनरेश्वरैः । ध्यानाद्वंसयितुं धीरो, नुवं निर्धार्यते न सः॥ ४२४ ॥ 'अतिरूपा-सुरूपाख्ये, तन्महिप्यो महेHया । लाधामप्तहमाने तं, प्रक्षोभयितुमीयतुः ॥ ४२५ ॥ विर्याचे स ते तन्त्र, शतपनशस्ततः । वास्तत्पुरः सरस्मेरान् , विकारान् विविधान् व्यपुः ॥ ४२६ ॥ जनिर्यामिनी सर्वा, वित्रमैः सुरसुभ्रुवाम् | मनागपि मनस्तस्स, न ध्यानाद् ध्यंसमासदत् ।। ४२७ ।। विभातायां विभावयां, देव्यायनुयायिते । हत्या क्रियरूपाणि, क्षमयामासतुपम् ।। ४२८ ॥ शंसित्वा ते स्ववृत्तान्तं, जग्मतुर्निजमाश्रयम् । प्रतिमा पाप पृथ्वी-पतिः प्रावरपारयत ।। ४२९ ।। अथो मेघरथो राज्ये, मेघसेनं निजात्मजम् । रथसेनं यौवराज्ये, न्यवाद् दृढरथाङ्गजम् ॥ ४३० ।। चतुःसहत्या भूपानां, सुवानां सप्तभिः एतैः । समं दृढरथेनानु-जन्मना जन्मनाशिनीम् ॥ ४३१ ॥ परिवज्यां पितुस्तीर्थ-कृती घनरथस्य सः। पादान्ते सम्पादत्त, ततो मेघरधो नृपः॥ ४३२ ।।-पुणम् विंशत्या स्थानकैरईन्-नामगोत्रमुपार्जयत् । चथा मेघरथधके, "सिंहविक्रीडितं तपः ॥ ४३३ ।। इत्थं मुनिपतिर्मेघ-रयो दृढरवान्वितः ! पूर्वलक्षमखण्ड स, श्रमणत्वमपालयत् ॥ ४३४ ॥ आरुह्याम्परतिलक', शैले युक्तोऽनुजन्मना । शिथायानशन शान्त-ममा मेघरथी मुनिः ॥ ४३५ ।। क-'इति रूपा । २-शंसथित्या सयुत्तान्त'। ३ तासरूपा मेक्ष्यता तत्वावृत्ति (हि. वि. पृ.२०२)।