पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क-परिशिष्टम् ५२७ जिनेन्द्रघरित्रम् ] तस्यां भूपोऽभूत् स्तिमित-सागरोऽस्य सुतोऽभवम् । अमुतः पश्चममवे, नानाऽहमपराजितः ॥ ४१०॥ अभूवं बलदेवोऽई, तदा विष्णुस्तु मेऽनुजः । आसीदनन्तवीयोहा, सोऽभूत् दारचोधुना ॥ ४११ ॥ प्रतिविष्णुर्द मितारि-स्तदानीं मददुर्दमः । कनकश्रीकन्यकाथ, निजमेऽसाभिराहवे ॥१२॥ प्रान्त्या संसारकान्तारं, स 'जम्यू'द्वीप भारते । मूले इष्टापद शैलस, 'निकृत्याः मरितस्तठे ।। ५१३ ।। सोमप्रभाभियस्यासीत् , तापसाधिपतेः सुतः । चालं तपः स कृत्वालं, सुरूपाख्यसुरोऽभवत् ।। ४१४॥ ईशानेन्द्रकृतामस्मत्-प्रशंसामसहिष्णुना । देवनानेन तेने च, प्रत्यक्ष मत्परीक्षणम् ॥ ४१५॥ स्मृत्वा भाग्भववृत्तं वं, स्पेन-पारापतौ तु चौं। जातजातिस्मृती रुग्णी, नृपान्तेऽनशनं श्रिती ।। ४१६॥ विषमी ती समुत्पनी, सुरौ भवनवासिः । पारयित्वा पौप, तु, साँध मेघरधोगमत् ॥ ४१७ ॥ घराधाराधिपः पारा-पतश्येनपतत्रिणी। वृत्तेन तेन भैराग्यं, शममाम्यं स भेजिषान् ।। ४१८॥ कृतारमतपाः पृथ्वी-पतिः प्रतिमयाऽन्यदा। धीरो वैराग्यसौभाग्य, ध्यानमाधाय सस्थियान ॥ ४१९ ।। ईशानेन्द्रः परनीति-रन्तरन्तःपुरं तदा । नमश्चके नमस्तुभ्यं, नमस्तुभ्यमिति धुवन् ॥ ४२० ।। महिष्यस्तमभापन्त, कस्मै खामिन् । नमस्कृतिः।। 'सोऽशंसत् 'पुण्डरीकियो', पूर्या मेघरथो मृपः ॥ ४२१ ।। कृताष्टमतपाः सूनु-रहद्घभरथस्य सः । सम्प्रत्यप्रतिमध्यान, महाप्रतिमया स्थितः ॥ ४२२ ॥ १ फ-समितिसागरो'। २ स-कुर्मः। ३ फ-'मुबर। ५ क-'मुदा'। ६ न-ऐशसा'। ख-भाग्य- ध्यान ।