पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ चतुर्विदाति जिभेन्द्रसहितचरितानि [१६ श्रीशान्ति- स्वयं तुलाधिरुढोऽपि, प्रैलोक्येऽप्यतुलोऽभवत् ॥ ३९६ ।। धन्यो धन्योऽस्म्यहं यस, मपरासीव परार्तिहन् । इत्युक्त्वा श्पैनमित्यूचे, भो प्रसानर्गले पलम् ।। ३९७ ।। इति रोमालुराकीणे, जल्पत्युरुकृपे नृपे । वदन् जय जयेत्पुचै-राविससीत पुरः सुरः ।। ३९८ ।। कृत्वा सजतनुं देवी, नरदेवमदोऽवदव | स्वमेव पुरुषेष्वेकः, 'पौरुपाद् गलिवोऽसि न ।। ३९९ ॥ सस्थाश्रयं शर्शस त्यां, शश्वदीशान वासवः । महीशा सहमानोऽह-भकार्य त्वत्परीक्षणम् ॥ ४० ॥ अद्राक्षं पक्षिणावेती, प्राग्वैरेण रणोरमणौ । अध्यतिष्ठमकार्य च, क्षमेशैतत् क्षमस्व तत् ।। ४०१ ।। मेदिनीन्दुमुदित्वेदं, देवोऽदीव्यद् दिवे मुदा। ततः सभासदो भूपं, बदन्ति स सविसयाः ॥ ४०२ ॥ किं श्येन-पारापतयो-रेतयोयरकारणम् ? । देवेनाऽनेन देवस, कुतो वा कटमाहितम् ? ।। ४०३ ॥ राजाजल्पज्'जम्बू'दीपे, क्षेत्रेऽ'स्त्यरावते' पुरम् । आख्यया 'पद्मिनीसण्ट'-मासण्डलपुरोपमम् ।। ३०४।। तत्र सागरदत्ताख्या, श्रेष्टी श्रीसागरोजनि । तद्भार्या विजयसेना, तत्पुत्री धन-नन्दनौ ।। ४०५ ॥ वाणिज्यार्थ गती 'नाग-पुरै पितुरनुज्ञया । महामूल्यं महारतं, तौ तत्रैकमयापतुः ॥ ४०६ ॥ तो 'शतटिनीतीरे, रणं तद्नकारणम् । कुर्वाणी कोपसाटोपी, पेततस्तन्महाहदे ।। ४०७ ।। श्येन-पारापत्ताचेता-घुत्पेदाते विपद्य तौ। इहापि फलदायेते, प्राग्भवोद्भयरतः ॥ ४०८॥ 'जम्बूद्वीपे प्राचिदेहे', 'सीता या दक्षिणे तटे । विजये रमणीया'ख्ये, 1. पू. ख्याताऽस्ति 'शुभा'ऽमिधा ॥ ४०९ ॥ १-'पारुपान(द) गलितोऽसि न । २ रा-तत्परी ३ फ-'मीदितम् !