पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् ५२५ तदके कम्पवान् दीना-ननक्षलविलोचनः । अवाराप्तमयः पारा-पत एकोऽपतत् तदा ।। ३८३ ॥ से तं स्वसाभयं याच मानं मानुपभरपया । मा भैपीरित्यभापिट, भूयो भूयोऽपि भूपतिः ॥ ३८४ ।। नरेन्द्र। मुश्च मुश्चा, सम भक्ष्यमिदं पदम् । तस्यानुमार्गमागच्छच्-उयेनपक्षी क्षुधातुरः ।। ३८५ ।। भूमीशोऽभ्यधित श्येन-मेनमेनपरोधमम् । देवस्याप्यर्पयिष्यामि, नैवाझं शरणाश्रितम् ।। ३८६ ॥ कायनासपरित्राण-प्राणिप्राणग्रहाणतः। भवतोऽध्यात्मनः योषः, शोष एवैप तत्सतः ।। ३८७ ॥ प्राणानां धारणा तु स्यात् , परै ज्यान्तरैरपि । केवलं नरकायैव, जीविका जीवकायजा ॥ ३८८ ॥ नृपं मर्त्यगिरा येना, सदस्येनमथावदत् । कपोतो मनयाज्यि, क्षुधातॊऽई क्षितीश्वरम् ॥ ३८९ ।। यति शरणाप्तस्य, हरस्वस्येश रक्षणात् । रास् किं माम ममाप्यति, न कुन्तस्येवदर्षणान् ? ॥ ३९० ।। मोटिकोदित्रुटव्यक्त-रक्तपत्रिपलाशिनः । ममाभक्ष्याणि भक्ष्याणि, पराणि कनु भये ।। ३९१ ॥ मक्ष्यं भवता रक्ष्य, पारपतपतन्यसौ । प्राणा यान्त्यपरित्राणा, ही मे तेऽस्तु पालता ।। ३९२ ।। सं साह साहसी श्येनं, भो ही स! ददाम्यहम् । पाराएतेन तुलित, स्वपर्स माऽऽकुलो भव ॥ ३९३ ।। श्येनेनास्त्वमित्युक्ते, स पारापतमेकतः । सुलायां न्यधितान्योन्-कृत्योत्छत्यास्मनः पलम् ।। ३९४ ।। यथा यथा वपुःखण्ड, खण्डयित्वा नृपोक्षिपद । तथा तथा स वधे, भारात् पारापतोऽधिकम् ॥ २९५॥ छपापारस्तं पारा-पवं गौराधिकं विदम् ! २क-'तप ३ क-वास्थ' । ४क-'भारामित'।