पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ धत्तुविशति जिनेन्द्रसहिप्तचरितानि [१६ श्रीशान्ति- तस्य मानसपेगाऽऽसीत् , पक्षी पुनस्तयोरभूत् । लीवः स राज्यगुप्तस्य, प्रच्युतो 'ब्रह्मलोकतः ।। ३७० ।। कृतः पित्रा सिंहरध-स्वमात् सिंहरथाभिधः । स युवाहोत्कृष्टकुल-कन्या वेगपती युषा ॥ ३७१ ।। शक्षिका सापि तत्पनी, तपस्तावा "विषय च । 'ब्रह्मलोके सुरो जज्ञे, वत्तश्युत्याऽस्य पत्यभूत् ॥ ३७२ ॥ न्यस्य सिंहरथं राज्ये, दीक्षा चियद्रथोऽग्रहीत् । तपोभिर्दुस्तपः क्षीण-शेपकर्मा शिवं ययौ ।। ३७३ ।। सोऽथ सिंहरयो द्वीपे, 'धातुकीखण्डनामनि । पश्चिमेपु 'विदेहे, 'सीतोदो तरोधसि ।। ३७४ ।। 'सूत्राऽभिधाने विजये, पुरै 'खड्गपुराहये । गत्वा पन्या सहाईन्तं, नुनायाऽमितवाहनम् ॥ ३७५ ॥-धुग्मम् सद्धर्मदेशनों श्रुत्वा तं नत्वाऽऽत्मपुरी प्रति । प्यावृत्तस्य नमस्यूज़, वैवास स्खलिता गतिः ॥ ३७६ ॥ गतिमें स्खलिता कसा-दित्यधः स न्यधा शम् । यावत् तावदिहस्थं मां, निध्याय व्याधित कुधम् ।। ३७७ ॥ मामक्षेमुमुपायाते, मयास्मिन् वामपाणिमा । आफ्रान्ते रसति प्रेम-सस्य मां शरणं गता ।। ३७८ ॥ मुक्तो मयाऽयं मत्स्त्रीत्यै, सङ्गीत तत्पुरो ध्यधात् । पानमनमा घेर-मृदिरम्य महीयमी ॥ ३७९, ।, पुरीं प्राप्यात्मजं राज्ये, कृत्वा मत्पितरन्तिके । प्रग्रज्यो तपस्तावा, मुक्तिमेष गमिप्यति ॥ ३८ ॥ इत्युक्त्वा प्रियमित्राय, सनियः 'पुण्डरीकिणीम् । पुरी मेघरथो दिय-रमणो'चानतो ययाँ ।। ३८१ ॥ पोपी पौषधागारे, स्थितो मेघरथोऽन्यदा । धर्ममाईतमाख्यात-मारेमे भाविना पुरः ॥ ३८२ ।। १ क-व्यपद्यत' । २ न-अन्यत्' । ४ स-विता'। ५ क-मुक्कोऽयं मया यम्भीरय, समीत मत्पुरो' । ६ क-मिमग्योमतप।