पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रपरित्रम् क-परिशिष्टम् ५२३ चके मेघरथो राजा, राज्यं दृढरथानितः । सोयदा 'देवरमणो'-धानेऽयासीद् रिरंसपा || ३५७ ।। भियमित्राप्रियायुक्ता, ताशोकतले सितः । सङ्गीतमविगीतं स, यावत् प्रास्तावयवृपः ।। ३५८ ॥ तापद भूतैराविर्भूतैः, प्रभूतैर्भूपतेः पुरः । प्रारभ्यताद्भुतालम्च-स्ताण्डबाडम्बरः परः ॥ ३५९ ।।-युग्मस् यावत् ते ताण्डवं तेनु-स्वारदा पिरभूत् पुरा । पुमानेको विमानेन, रामया रम्ययाऽन्धितः ।। ३६० ।। भक्त्या मेघरथं नवा, क्षमायित्वा स सोऽगमत् । प्रियमित्राऽऽह नाथाऽयं, का केयं कथमागतो ? ॥ ३६१ ॥ अथो मेघरथोत्रादीद, 'पुष्करा पदम्य 'भारते । पूर्वसिमस्त्यनयश्रि, पूरं 'सङ्घपुराइयम् ॥ ३६२ ॥ राज्यगुसाभिधस्तत्र, दुस्थोऽभूत् कुलपुत्रका । शालिका नाम तत्पली, परकर्मकरावुभौ ।। ३६३ ।। प्राप्तौ तौ फलसङ्काया-ऽन्यदा 'सद्धगिरि गिरिम् । सर्वगुतमुनेम, तत्राकर्णयतः स तौ ॥ ३६४ ॥ किश्चिदात्मोचित याच-मानयोरनयोस्तपः । सर्वगुप्तो दिदेश द्वात्रिंश कल्यापिाकं तपः ॥ ३६५ ॥ द्वे निराचे चतुर्थानि, द्वात्रिंशविति तत् तपः । कृत्वाऽन्ते धृतिधरपि, प्रत्यलाभयतां च ती ॥ ३२६॥ सगुससुनेरन्ते, राज्यगुप्तः सशद्धिकः । प्रयम्राज स चाचाम्ल-बर्द्धमान तपो व्यधान् ॥ ३६७ ।। राज्यगुप्तो यतिः प्रान्ते, विपन्नोऽनशनान्वितः । 'प्रक्षलोके' दशोदन्य-जीवितो निर्जरोनि ॥ ३६८ ॥ 'जम्बू'डीपेच 'भरते, बतायो'चौधरे पुरि । 'अलका यामभूद् विशुद्-रथो विद्याधरेश्वरः ।। ३६९ ॥ १ स-चोचत्' । २ एतत्सम स-परिशि निरूपाचप्यो। २ क-हत्या ते धृतधर । ४ क-'ताबासवर्ष ५ पतसरूपार्थ पिलोक्यना यश-परिशिष्ट ।