पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशति जिनेन्द्रसहितपरितानि [१६ भौशान्ति- अन्यदा जग्मतु'मरो'-मूनि ती 'नन्दने' बने । परन्ती सागरचन्द्र-चारणपिमपश्यताम् ॥ ३४४ ॥ फेवलशानिना तेन, पृष्टेन प्राग्भवास्तयोः। ख्यातास्ताभ्यां ततोऽज्ञायि, माम्जन्मजनको भयान् ।। ३४५ ।। चौ त्यो ट्रेलमिहायाती, स्वामिन् ! विद्याधराविमौ । साङ्कम चक्रतुस्ताम्र-पूडयोः क्रीडयाऽनयोः ।। ३४६ ।। इति श्रुत्वा स्फुटीभूय, प्राग्जन्मजनकै नृपम् । भाज्या घनरथं नत्वा, गती विद्याधर गृहम् ।। ३४७ ।। तापप्यात्मभवाने, निन्यानाकर्ण्य कुकूटी । सम्यक्त्वं धनसंवेगो, भिती धनरथान्तिके ॥ ३४८ ॥ मृत्वा सानशनौ 'भूत-रला रव्या पभूवतः । तानचूल-स्वर्ण घुला-ऽभिधौ तौ भूतभूपती ॥ ३४९ ॥ तौ युद्धावधिना पूर्व-भवमेत्योपकारिणम् । थुल्ला घनरथं मेघ-रथमित्यूचतुर्सदा ॥ ३५॥ आषां तो कुटौ युष्मन्-प्रसादाद् व्यन्तरेश्वरी । अभूवैमाँ तदेवन्नी, विमानमधिरुह्यताम् ॥ ३५१ ॥ सर्वा सर्वसहां पश्य, शताऽस्ति ज्ञानतो यदि । इत्यार्थितो मेघरथी, विमानमधिरूढ़वान् ॥ ३५२ ।। तस्मै सपरिवाराप, वद्विमानाधिरोहिणे । तौ साद्रिसागरद्वीपां, दर्शयामासतुः क्षितिम् ।। ३५३ ।। अथ मेघरथं नीत्या, तौ पुनः 'पुण्डरी किणीम् । सौधे कृत्वा रत्नवृष्टिं, नत्वा स्वं जग्मतुः पदम् ॥ ३५४ ॥ अथो धनरथो राजा, राज्ये मेघरथं न्यधात् । मोधराज्ये इतरथं, स्वयं दीक्षामुपाददे ॥ ३५५ । तीर्थकरो धनरथः, प्रमादुत्पन्न केवलः । प्रबोध्य प्राणिनः क्षीण-कर्मा मोक्षमुपेयिवान् ॥ ३५६ ।। १ फ-'द्रष्टुमिह प्राही। २ फा-'स्तुत्वा' । ३ भाययोः।