पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२१ जिनेन्द्रचरित्रम् ] क-परिशिष्टम् एतामभयघोपाय, शवामापः मुतां ददौ। स रेमे पृथिवीनाया, पृथवीसेनया तया ॥ ३३१ ॥ स वसन्तेऽन्यदोयानं, राजा सान्तःपुरो ययौ । पृथ्वी देची त्वनुनाप्य, पंचिक्रीड तन सा ॥३३२॥ तदन्तर्दन्तमथनं, दृष्ट्वानन्दत सा मुनिम् । निशम्य देशनां तस्य, भववैराग्यभागभूद ॥ ३३३ ॥ नृपमाणूच्छच सा दन्त-मथनान्मुनितो ववम् । भवमीसा भजद् भूप-स्तां शंसम् स्वपुरं ययौ ॥ ३३४ ॥ तदाद्यभयघोषोपि, दानादिसुकतीतः । कुतराज्योऽनन्तनाथ-तीर्थेशान्तेऽभवद् प्रती ॥ ३३५ ॥ विजयो वैजयन्तश्चा-ऽगृहीतां तमनु व्रतम् । पिता पुत्रौ नमोऽप्येने, दुस्तर(प) तेपिरे तपः ।। ३३६ ।। राजर्षिरभयघोपो, विंशत्या स्थानक पुनः । सदैव सेपितरईन्-नामगोत्रमपार्जगत् ॥ ३३७ ।। सेवितानशनाः प्रान्ते, ते त्रयोऽप्यायुपः क्षये। 'अच्युते' घुसदोऽभूवन्', द्वाविंशत्यर्णवागुपः ।। ३३८ ।। जीवोऽथाऽभयघोषस्य, अच्युतोऽच्युत कल्पतः । पुर्यस्खा 'पुण्डरी किण्यां', हेमाङ्गदमहीपतेः ।। ३३९ ॥ जायायां वज़मालिन्यां, सूनुर्धनरयो भवान् । जातस्तीर्धकरस्तात-कृतजन्मोत्सवः सुरः ।। ३४० ॥-युग्मम् 'जम्यू'दीपस्स 'भरत'-क्षेत्रे 'पैताल्च भूभृति । उत्तरपयलबारे, 'स्वर्ण मामाह्वये पुरे ।। ३४१ ।। राजा गरुडयेगोऽभूद्, तिपेणेति तत्त्रिया । विजयो धैजयन्तश्च, तो घ्युता 'वच्युतात् ततः ।। ३४२ ।। उत्पेदाते तयोः पुत्री, चन्द्रार्कस्खमदर्शनाद । तो चन्द्रतिलक सूर-तिलको नामतः श्रुतौ ॥ ३४३ ।। १प-प्यारा सा। प.का.६६