पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२०. चतुर्विंशति जिनेन्द्रसद्वितचरितानि १६ श्रीशान्ति प्रतोदैघिमिस्त्यक्त-दयं नाडयतः स तौ ॥ ३१७ ॥ तयोः कूटतुलामान-मर्यान् पञ्चयतोथिरम् । अमोधयोर्विरोधोऽभू-देकद्रव्यामिलापयोः ॥ ३१८॥ क्रुद्धौ युध्वा मिथो मृत्वा, नावभूतामुभाविभी। वन धैरवते' 'स्वर्ण-कूला कूलंकपातटे ॥ ३१९ ॥ क्रमादुद्यौवनादेतो, दन्तादन्ति कराकरि । वायपि प्रक्षरदाना, क्रुद्धोदनमृधौ मृतौ ॥ ३२० ॥ अस्यैव 'जम्बूद्वीपस्य, क्षेत्रेञ्च 'भरता'मिधे । 'बिनीता यां नन्दिमित्रो-ऽभूदिद्धमहिषीधनः ।। ३२१ ॥ तस्यैष्टे महिपीयूथे, जातौ तौ महिपी ततः । 'अयोध्या'ऽधिपतिः शत्रुल्लयोऽभूलगतीविभुः ॥ ३२२॥ देवानन्दा प्रिया तस्स, तयोः पुत्रौ यभूवतः । धरपेण-नन्दिपेणी, महिपौ तावपश्यताम् ॥ ३२३ ॥ ताभ्यां तो कौतुकात् फ्रीत्वा, रक्ताक्षौ वपुपोत्कटौ । मिथः प्राग्जन्मवैरान्या-चयोध्येतां शेडुरौ ।। ३२४ ।। युध्या मृत्वा च नौ जाती, पूर्वी तय मेण्टको । मिथः प्रहृत्य भृत्वा ता-उत्पनी कुर्कुटाविमौ ।। ३२५ ॥ पुराऽप्येती समप्राणौ, नैकोऽप्येकेन निर्जितः । एका पूर्वपदे केन, सम्प्रत्सपि न जेप्यते ॥ ३२६ ।। साह भवस्यो देव, न शदेय येत्यलम् ।। युध्येते कुर्कुटौ विद्या-घराकाम्ताविमौ पुनः ॥ ३२७ ।। तथाहि 'धातुकी सण्डे, पूरवतभूपयो । अभूदभयघोपाख्यो, राजा 'वज्रपुरे' पुरे ॥ ३२८ ॥ बभूव यल्लमा तस्य, सुवर्णतिलकादया । विजयो चैजयन्तश्च, तयोः पुत्रायजायद्याम् ॥ ३२९ ॥ तत्रै चैवत क्षेत्रे, पुरे वर्णपुरे भूपः । शङ्खोऽभूत् तत्प्रिया पृथ्वी, पृथ्वीसेना तयोः सुता ॥ ३३०॥ १ ख-धनसेन'। २ रा-पुत्रों पभूवतु । ३ १स-'स्वर्गदुमे।