पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१९ . जिनेन्द्रचरित्रम् फ-परिशिष्टम् सम्प्रासी स्वपुरी प्रीत्या, सिटौ धनरथेन दौ । विशेषितोत्सवां द्वेषि-पेपिशायौं प्रवेशिती ॥ ३०५ ।। पत्या मेघरथसापि, सुपुवाते सुती क्रमात् । नन्दिपेणं मियमित्रा, मेघसेनं मनोरमा || ३०६ ॥ प्रिया दृढरथसापि, सूते स सुमतिः सुतम् । रथसेनामिघं सर्व-कलाकौशलशालिनम् ॥ ३०७ ।। अन्तःपुरे प्रियापुत्र-पौधनरथो धृतः। सुसेनावेश्यया 'व्यज्ञ-वैवं वीटहस्तया ॥ ३०८।। देवाऽयं कुटो मेऽन्य-कुटेन रणोत्कटः । जीयते चेच संदा लक्ष, दीनाराणां पर्ण ददे ॥ ३०९ ॥ देवी मनोरमाऽमादी-देवं देवाऽमुना मम । बचतुण्डस्तानचूडः, पणेनानेन युध्यताम् ॥ ३१ ॥ एवमस्त्विति राज्ञोक्तं, तत्तस्तौ चरणायुधौ । उयामुत्तारित चित्र-गतिमृत्तौ प्रजातः ॥ ३११ ।। पथभ्यां चरणाभ्यां च, चण्डयोसासवूडयो। तयोर्धन प्रहरतो रथो धनरयोऽवदत् ॥ ३१२ ॥ न मध्यादनयोरेको-ऽप्येकेन युधि जेष्यते । आह मेघरथः किं ना-नयोर्जयपराजयी ? ॥ ३१३ ॥ अशे धनरपो राजा, ज्ञामवयधरोऽब्रवीत् । प्राचीनजन्माचरितं, चरितं शृणुवैतयोः ।। ३१५ ।। अस्यैव 'जम्बूद्वीपस्य, क्षेत्रेऽस्त्यैरयते' पुरम् । माम्ना रसापुर' रुत्र, पणिजौ हौ यभूवतुः ।। ३१५ ।। दत्तो धनवसुश्थती, प्रीतिप्रीतों परस्परम् । श्रेगनुभूरिविनाशी, युतौ ग्रामपुरादिषु ॥ ३१६॥ मार्गे भाराक्षमानुक्ष्ण दर्शकटै रसङ्कटा। -दीगी। २ ख-'विज्ञप्येव'। ३ ख-'पणं लक्ष दीनाराणा तदाद। ६क-मानयो। ७ ख-नयो। ८ख-'महा- मारा। ९ख-शकटैग्धिसर ।