पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ चतुर्विंशतिजिनेन्द्रसद्वितचरिवागि १६ पोशान्ति- मियमल्याः सुतो मेघ-खप्नान्मघरथाभिधः ।। २९१ ।। सहस्रायुधजीवोऽपि, जज्ञे अञ्चकाच्युतः । मनोरमायास्तु स्व-स्वभाइ घडरथाभिधः ॥ २९२ ॥ घनग्नीती मिथी मेघ-रधो हरथोपितो। क्रमेण कामिनीनेत्र-कार्मण यौवनं श्रितौ ॥ २९३ ॥ नृपतेनिहतशत्रो, 'मुमन्दिर पुरप्रभोः । मन्त्री घनरथं प्राप्य, प्रणम्वेति व्यजिज्ञपत् ।। २९६ ।। नृपतेः सन्ति निहत-शत्रोलिखा सुताः प्रभो! । उमे मेधरथस्यास्ता-मेका दृढरथस्य तु ।। २९५ ॥ मुद्य सम्मान्य में राज्ञा, कुमारी प्रहितो ततः । तौ चेलतुश्च सामन्ता-मात्यसन्यशतावृत्तौ ।। २९६ ॥ प्रयापैः प्रचलन्ती तौ, 'सुमन्दिर पुरं प्रति । राज्ञः सुरेन्द्रदत्तस्य, देशसीमां समीयतुः ।। २९७ ॥ दूतः सुरेन्द्रदत्तस्या-येत्य मेघरथं जगौ । मा गा मद्देशमध्येन, 'सामी मे खां बदत्यदः ॥ २९८ ।। सित्या मेघरधोध्यादी, देशोऽयं मेऽध्यनामुना। याम्यन्योऽस्ति यदि स्वामी, निवारयतु मां स वत् ।। २९९ ॥ इति तेन गत्वोके, व्यक्तं रोपारुणेक्षणः । सुरेन्द्रदत्तः पाचालीत् , ततः सर्वाभिसारतः ॥ ३०॥ युध्यमानोऽभिमानोग्रा, कुमाराम्यां विजित्य सः । जीवन् गृहीतस्तद्देशे, निजाज्ञा घोपिता ततः ।। ३.१ ॥ नीता सुरेन्द्रदत्तोप, 'सुमन्दिर'पुरे समम् । अभ्याययौ स निहत-शत्रू राजकुमारयोः ॥ ३०२ ॥ उपयेमे मेघरथः, मियमित्रा-मनोरमे । ज्यायसो हारथोऽपि, सुमत्याख्या कनीयसीम् ।। ३०३ ।। सम्मानिती विसृष्टौ तौ, राज्ञा निहतशत्रुणा । ताभ्यां सुरेन्द्रदत्तोऽपि, खदेशे स्थापितः पुनः ।। ३०४ ॥ १ क-गुमन्दर'। २ क-शनुराजकुमारयोः । . 1