पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ]. क-परिशिष्टम् ५१७ अथ बजायुधो राज्ये, स्व सहस्रायुधं व्यधात् ।। क्षेमङ्करजिनोपान्ते, स्वयं दीक्षामुपाददे ।। २७८ ॥ चतुःसहस्री राजीना, शेतं राज्ञां किरीटिनाम् । शदानि सप्त पुत्राणां, तमनुप्रतिनोऽभवन् ।। २७९ ।। 'सिद्धर्शलेऽन्यदा वज्रा-युपिबिहरन् गतः । वार्पिकी प्रतिमा तत्र, स्तम्भे वैरोचने स्थितः ॥ २८० ॥ मणिकेतु-मणिकुम्भा-वितोऽश्वनीवनन्दनी । भवं भ्रान्त्वा चारुतपो-भाषादमुरतां गतौ ॥ २८१ ॥ चत्र तो स्वैरचर्याप्ती, तमृपि प्रेक्ष्य चक्रतुः । तस्योपसर्गान मित-तेजोभक्जरितः ॥ २८२ ॥-युग्मम् तदा तिलोत्तमा-रम्भा-दयो देव्यो दिवौकसाम् । तत्रायतेरुस्तं नन्तु, वस्ती ती तद्भयाद् स्यात् ।। २८३ ।। शापिकी प्रतिमां बांस, नीत्वा पारमपास्यत् । ततो बनायुधो धानी, पिजहार महायतिः ॥ २८४ ॥ स सहस्त्रायुधो न्यस, राज्ये शतचलि सुतम् । पिहिताश्रवगणभूत-पादान्ते व्रतमग्रहीत् ।। २८५ ।। वायुधर्षिहरन्, स सहस्रायुधोऽमिलत् । संयुक्तो ती पिसापुत्रौ, तपस्यन्तौ विचरतुः ।। २८६ ॥ भवार्तावीपत्प्रारभार'-क्षितिध्रमधिरहा तो। पादपोपगर्म नाम, श्रितापनशन मुनी ॥ २८७ ॥ मृत्वा महामुनिपञ्च-विंशत्यधिमितस्थितौ । अवेयके हतीये वर-वहमिन्द्रदे स्थितौ ॥ २८८ ॥ 'जम्बूद्वीपेनच प्राच्य-'विदेहे' 'क्षितिभूपणे। विजये 'पुष्कलावस्या', पूरास्ते 'पुण्डरी किणी ।। २८९ ।। तखां घनरथो राजा, रेने तस्य प्रियाद्वयम् ! एका प्रियमतिर्नाम्ना, द्वितीया तु मनोरमा ॥ २९ ॥ वज्रायुधस जीवोऽथ, व्युत्त्वा अवेयकादभूत् । १ स-तथा'। २स-पालनपोमात्रा० ३-'महीपतिः। ४-पदं मिली।