पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशविजिनेन्द्रसद्धिमचरितानि L१६ श्रीशान्ति यया विद्याधरो विद्याः, कुमारस्ता यथाविधि । सावित्वा सुधीरासीद्, विद्याधरशिरोमणिः ॥ २६५ ॥ वसन्तसेनायाः पिच-बस्त्रीयो रोपणोऽपि सः । न कत्तु कनकाक्त-पकार क्षमोऽभवत् ।। २६६ ।। प्रपया सोऽनपानादि-परिहारपरायणः। विपद्य त्रिदशो जने, हिमचूलाऽभिधानतः ॥ २६७ ॥ वसन्तसेना-कनक-मालाम्यां सममिच्छया । सुखं विजहे कनक-शक्तिः शैलवनादिपु ।। २६८ ॥ प्रियाद्वयान्वितः सोऽगात् , कदापि 'हिमवद्'गिरिम् । देशनां विपुलमति-चारगरिहाशूणोद् ।। २६९ ॥ प्रतियुद्धोऽध कनक-शक्तिः कान्ताद्वयं गृहे । राज्यश्रिया समं मुक्त्वा, मुक्तिद अतमग्रहीत् ॥ २७ ॥ वसन्तसेना कनक-माले ते निर्मलाशये । आर्याया विमलमतेः, पार्वे जगृहतुनतम् ।। २७१ ।। एकदा कनकशक्ति, साधुः सिद्धिपदे गिरौ । शिलायां स्थितवान् श्रित्वा, प्रतिमामेकरात्रिकीम् ।। २७२ ।। हिमचूला सुरस्तन, प्राप्तस्तं प्रेक्ष्य रोपवान् । उपसर्गार सृजन विद्या-धरैचिंग्रासितोऽधमः ॥ २७३ ।। प्रतिमा पारयिला तां, बिहरन्नयनी मुनिः। जगाम फनकशक्ति-नेगरी 'स्वसञ्चयाम् ॥ २७५ ॥ तत्र सुरनिपातोप-पने प्रतिमयाऽध सः | 'तस्थिवानेकरांत्रिक्या, केवलज्ञानमाप्नुयात् ।। २७५ ।। केवलज्ञानमहिमां, तस्यैत्य विदशा व्यधुः। निभाल्म हिमचूलतात, वमेव कारणं "श्रितः ।। २७६ ॥ वस्थ बज्रायुधर्चक्री, ससहस्रायुधो मुनेः । निर्माय महिमा श्रुत्या, देशनां खपुरी ययौ ॥ २७७ ॥ १ ख-'स्थितवान्। २ क-रानिक्यः । ३ प-स्थित' । ४ क-सके। ५ कपुर भयो।