पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् तयाऽथ कथिते स्वमे, प्रातरित्याह तत्पतिः। भविष्यति सुनो देवि, महाशक्तिस्तव ध्रुवम् ॥ २५२ ।। देवी यभार सा गर्म, सौति स समये सुतम् । खम्मानुसारात् कनक-शक्तिरित्युदिताहयम् ॥ २५३ ।। शैशवं समभिकान्ता, प्रासाभिनवयौवनः । पुत्रीं 'सुमन्दिरपुर-स्वामिनो मेरुमालिनः ॥ २५॥ मल्लाकृक्षिभवां रूपा-अतिमल्लामिलावले । नाम्ना कनकमालेति, मतां परिणिनाय वाम् ।। २५५ ॥-युग्मम् इतो 'मशक्यसारा रहये, पुरे विश्वम्भरेश्वरः । आसीदजितसेनाख्या, मियसेनाऽस्य च प्रिया ॥ २५६ ।। तयोर्वसन्तसेनेति, सुताऽऽसी रूपविश्रुता । सा प्राक् कमकमालायाः, प्रियालापा प्रिया सखी ।। २५७ ।। पिता खयंवर प्रेमी-'देतां कनकशक्तये । स तां पर्यणायद् बजा-युधपौत्री यथाविधि ।। २५८ ॥ तस्यास्तेन विवाहेन, पितृष्वससुतोऽभवत् । एकाकी कनकशक्ति-उद्यानेऽचरदन्यदा ।। २५९ ।। उत्पतन्तं पतन्तं च, नरं कश्चित्रिरूप्य सः । तत्रोचे पत्रिवत् किं मो, स्वं परस्युत्पतखथ ॥२६॥ सोऽप्यवादीदई विद्या-धरो 'बैंताय पर्वते । गतोऽर्थेन केनापि, व्याहत्तोनापतं गुनः ॥ २६१ ॥ अस्सारामस स्म्यत्वे, पश्यतोऽलमवश्यकम् । एकमाकागामिन्या, विद्याया विस्मृतं पदम् ।। २६२ ॥ पटेत्युक्ते पैदेनोना, विधोक्ता तेन साध्य ताम् । पूर्णा पदानुसारिण्या, कुमारः अन्नयाऽपठत् ।। २६३ ॥ तः पुनर्नवीभूत-विद्यो विद्याधरो ददौ । स खविद्या कुमाराय, कृतज्ञा युपकारिणः ॥ २६ ॥ २ क-'देषा'। २ क -तोनेन (७) विमोक्ता १ नृप।