पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१४ चतुर्विशतिजिनेन्द्रसज्ञिप्तचरितानि [१६ श्रीशान्ति- 'जम्बूद्वीपे प्राय'विदेहे, 'सुकच्छे विजये गिरौ । 'चैताट्ये 'स्वर्णतिलके', पुरे विद्याघरेश्वरः ॥ २३९ ॥ महेन्द्रविक्रमाह्वोऽस्या-ऽनिलवेगा प्रियाऽभवद | तयोरजितसेनाख्यो, दत्तजीयः सुवोञ्जनि ।। २४० ।।-युग्मम् विन्ध्यदत्ते मृते 'विन्ध्य'-पुरे नलिनकेतुना । राज्यं कृत्वाज्ने प्रयज्य, वात्स्वा मुक्तिरवायत ॥ २४१ ।। प्रभकरा विना दीक्षा, तवा चान्द्रायणं तपः । मृत्वा पवनवेगाऽऽसीव, सुता शान्तिमत्ती तय ॥ २४२॥ अनेनाऽजितसेनेन, पूर्वलेहेन ते सुता । विद्याभृता हृता तेन, कुपः पवनवेग! मा ॥ २४३ ॥ इति श्रुत्वा मिथः शान्ताः, क्षमयामासुराशु ते । व्याजहार पुनर्बज्रा-युधस्तान् विसितारायान् ॥ २४४ ।। आदास्यध्ये त्रयो दीक्षा, क्षेमकरजिनान्तिके । यूयं कुर्ता पुनः शान्ति-मती रैलावलीतपः ॥ २४५ ॥ प्रान्तेऽसौ मृत्वाऽनशना-दीशानेन्द्रो भविष्यति । युवामपि क्षणेऽत्रैब, केवलज्ञानमाप्स्यथः ॥ २४६ ॥ ईशानेन्द्रः स तत्रैत्य, यूथयोः केवलोत्सबम् । तपावयास चाची स्व-शरीरस करिष्यति ॥ २४७ ॥ ईशान' तस्ततव्युत्वा, क्रमा'दीशान वासवः। प्राप्य मीत्वमुत्पन्न-केवलो मुक्तिमेष्यति ।। २४८ ॥ त्रिकालज्ञानकलितं, सद् बनायुधचक्रिणः । वचा श्रुत्वाऽभवन सभ्याः, सर्वे विस्मेरविस्मयाः ॥ २४९॥ मृपा पवनवेगस्तद्-वनया शान्तिमस्यपि । विद्याभृचाजितसेनो, यधोक्तमभजत्रपः ॥ २५० ।। सहस्रायुधयध्वाश्थ, जपना सञ्चया निशि। स्खो ध्यलोकि कनक-शक्तिः कान्तिकरम्मिता ॥ २५१ ।।