पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरिन्नम् ] ' क-परिशिष्टम् विद्याभयेन मधुच्या, पापात्माऽयं पलायितः। काप्यप्राप्य परित्राण, शरणं त्वत्क्रमौ श्रितः ।। २२६ ।। प्रज्ञप्सिविद्यापूजाय, यावद् तं नगमागमम् । अहमेता मुतां ताव-दनालोक्याकुलोऽभवम् ।। २२७ ।। आभोगिन्या ततो ज्ञात्वा, पापमेतं त्वदन्तिके । एते तु हन्तुमायाता, तनयां चाहमागमम् ॥ २२८ ॥ तदेप त्यज्यतां दोषी दुष्टास्मा दुष्टसूदन।। कीनाशसदनं येन, प्रायथे गयाज्जया ॥ २२९ ॥ एनं ततोऽवधिज्ञानाई, बुना बज्रायुधोऽवदछ । अहो प्राम्जन्मपर्यायो, शायवामनयोरयम् ॥ २३०॥ 'जम्बूद्वी रखत'-क्षेत्रे 'विन्ध्यपुर' पुरे। विन्ध्यदत्तो नृपोऽभूत् तत्-पली नाना सुलक्षणा ॥ २३१ ॥ अनयोर्ज नलिन-केतुनामा तनूद्रवः । पुरे सत्र सार्थवाहो, धर्ममित्राभिधोऽभवत् ॥ २३२ ॥ श्रीदत्ता दयिता तस्य, तयोर्दत्तः सुवोजनि ! दत्तस्यापि प्रिया रूप-प्रभारम्मा मभकर ।। २३३ ।। रुया दचित्तया दत्तो, वसन्ते सममन्यदा । स्वैर यलसदुधाने, शक्रः शच्येर 'नन्दने' ।। २३४ ।। स राजमनुर्नलिन-केतुलन तदागतः । पश्यन् प्रभङ्करां सद्यो, मान्मथैर्मथितः शरः ।। २३५ ।। सरातुरोऽपहत्यैतां, क्रीडावापीवनादिषु । सया विलासवल्याऽसी, विललास नरेन्द्रभूः ॥ २३६ ॥ दत्तस्तविरहोन्मतः, सम्भ्रमन्सुमनोऽभिधात् । मुनेः केवलिनो वाचा, चैतन्यं सोऽश्रयत् धुनः ।। २३७ ।। शान्ती दान्तमना दान-धर्माधीनधनोऽन्वहम् । स कालधर्ममध्यास्ते, सम्पूर्ण पुरुषायुपः ॥ २३८ ।। १ ख-एत'। २ क-अपिलस०1३ फ-'प्रभाकर'। प० का-६५