पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ पतुर्विशतिनिनेन्द्रसभिसचरितानि {१६ ओशान्ति-- त्वं भावी 'भरत क्षेत्रे, शान्ति पोडशतीर्थकृत् । इत्युक्त्वा तं समभ्यर्य, भक्त्या सुरविभुर्ययौ ॥ २१३ ॥ क्षेमकरन्पो लोकान्तिदेवनिवेदिते । प्रवज्यासमये राज्य-भाजं बनायुधं व्यधात् ॥ २१४ ।। प्रवज्य परमं तत्वा, तपः प्राप्य च केवलम् । क्षेमङ्करस्तीर्थकर, प्रवृत्तो भयबोधने ।। २१५ ॥ वनायुधनृपस्यापि, वक्रादीनि चतुर्देश । रक्षानि जजिरे चम-चितानर्तिताप्तये ॥ २१६ ॥ स तैरादयः स 'वैतादयं, विजय मालावतीम् । चक्री व्यजेट पट्खण्ड-मासण्डलपराक्रमः ॥ २१७ ॥ स वृत्ते चक्रवर्तित्वा-मिपेके भूभरक्षमम् । सहस्रायुधमाधत्त, यौवराज्ये नयोज्वलम् ।। २१८ ॥ अन्यदा संसदासीन, वज्रायुधधराधिपम् । स्वामिन् ! मां रक्ष रक्षेति, फोपि विद्याधरो घुवन् ॥ २१९ ।। कम्पमानवपुः काम-भश्वस्थोऽश्वस्थपत्रयत् । अम्बरात तूर्णमुत्तीर्य, मारण्यं शरणे श्रितः ॥ २२० ।-युम्भम् तत्पठे सेटकं खङ्ग, दधाना खेचराङ्गना। एत्योचे चक्रिया चनिन्, 'दुर्णयोऽयं प्रमुच्यताम् ॥ २२१ ॥ तत्ष्टं च गदापाणिः, कोऽप्येत्य खेचरोऽयदत् । कुधा वजायुधाधीशं, देवाऽस्य ऋणु दुर्नयम् ॥ २२२ ।। 'जम्बूद्वीपेच 'विदेहे', 'सुकच्छ विजये गिरी । 'चैताम्ये ऽस्ति जितस्वर्ग-पुरं 'शुहपुर पुरम् ।। २२३ ॥ तसिन् पवनवेगोह, महीपालो मम प्रिया । सुकान्तेत्याययोः पुत्री, नाम्ना शान्तिमत्तीत्यसौ ॥ २२४ ।। प्रज्ञप्ति साधयत्येपा, माघरे मणिसागरे । उत्क्षिप्ता सेऽमुना चौस्याः, सिद्रा विद्या तदेव च ।। २२५ ।। १-'चनित्यतित्या २ क-मुत्तीर्ण'। ३ क-धारणाशित.' ४ स-'दुर्नयो न्यतामयम्' । ५ फ-सचराङ्गगा'। ६ फ-'सनरो। ७ फ-बाच्या' ।