पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् क-परिशिष्टम् ५११ युध्यसावधिना ताब-देतद् वैभवमात्मनः । प्रागजन्मनिर्गितैर्धर्म-कर्मभिः प्राभृतीकृतम् ॥ २००॥ मय॑स्त्वं प्राम्भचे सम्प्र-त्यमयत्यमवाप्तवान् । नैय जीवोस्ति चेदिह, तदेतद् वदितं कुतः ॥ २०१॥ इह प्राप्तोऽसि मय॑त्य-ममर्त्यवं परत्र च । सतस्ते परलोकोऽपि, प्रत्यक्षोऽस्तीह लोकयन् ।। २०२।। एवं बनायुधेनार्य, विद्युधः प्रतियोधितः । 'खर्भूपणैस्तमभ्यर्य, ततः सम्पकत्वमग्रहीत् ॥ २०३ ।। स्थया कुमार! संसारे, निपतन्नुभृतोऽस्म्यहम् । किं शस्य यस्य ने क्षेम-करतीर्थकरः पिता ।। २०४॥ इत्युक्त्वैशानमात तं, वैज्रश्लाघाकरं सुरम् । ईशानेन्द्रोऽनवीदेव, भाव्यर्हन् भगवानयम् ॥ २०५॥ मैधौ ‘स्रनिपाताख्यो-छाने यायुधोऽन्यदा । रेमे लक्ष्मीचतीगुख्यैः, सप्तदेवीशतैः समम् ॥ २०६॥ वाप्यां देवीयुती याव-जाल फेलिरतोऽस्त्यसौ । तारत् तत्रापत्तद् देवो, विद्युईष्ट्राभिधा धा ।। २०७ ।। प्रागंगवारदमितारे--जीवो भान्त्वा भने चिरात् । देवोऽभवानभात्यैप, क्रुद्धो बज्रायुधं तदा ।। २०८ नागपाशैः पदद्वन्द्वे, बद्ध्या बनायुधं कुधीः । क्षितिधमेकं तं पेई, चिक्षेपोस्थिप्य रोपत्तः ॥ २०९ ।। मुष्टिप्रहार्यद्वन-सारर्वप्रायुधः शुधा । किं चित्रमय यस्मिन्ये, गिरिं तं विशरारुताम् ।। २१० ॥ लीलायानेपि यस्याशि-न्यासै स न्यथतेतराम् । नागवाना त्रोटयन स, नागपाशाम् किमटुवम् ॥ २११ ।। तदा 'विदेह'चैत्यानि, नत्वा नन्दीश्वरे' जन् । शक्रोऽपश्यत कुमारं तं, निर्जरोनित जित्वरम् ।। २१२॥ १फ-सभूपण' । २ वायुधप्रशसावारिणम् । ४ फा-'पूरनि- ५स-'जन्मारे०६क-'सत्चरन् । ३ चने। पाता.' 1