पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० चतुर्विशति जिनेन्द्रसशिमचरितानि [१६ श्रीशान्ति- क्षेमकरनृपोवासीद्, रसमालेति वस्त्रिया । अपराजितजीचोऽभूत् , तद्गर्भ स च्युत्तो'ऽच्युतात् ॥ १८ ॥ मुखसुप्ता निशाशेपे, महास्वमांश्चतुर्दश । तथा पञ्चदशं वज्र, महादेवी ददर्श सा ।। १८८ ॥ सा ख्याति स नगे पत्यु-याख्याति स स तत्पुरः । वत्रीय वीरो मचिता, चक्रवर्ती तपाङ्गजा ॥ १८९ ॥ सा सुतं समयेऽभूत, नाम तस्यातनोत् पिता । वनायुध इति स्वमे, देव्या वज्रस्य दर्शनात् ॥ १९ ॥ स क्रमात् प्राप्य तारुण्यं, तरुणीनेत्रकामणम् । लक्ष्मीवतीमुपायंस्त, लक्ष्मीरूपां नृपाङ्गजाम् ॥ १९१ ॥ जीयोऽप्यनन्तवीर्यस्य, स युत्या'ऽच्युट'कल्पतः। लक्ष्मीवतीकुक्षिभवो, जज्ञे वज्रायुधात्मजः ॥ १९२॥ सहस्रायुध इत्यस्य, सज्ञां बनायुधो व्यधात् । युवा पर्यणयद् राज-फयां स कनकश्रियम् ।। १९३ ॥ सहस्रायुधस्याप्यासीत् , तनयः कनकश्रियाम् । शुतं शतबलिं नाना, जनकोजनयच तम् ॥ १९४ ॥ फैदाप्यसौ पुत्रपौत्र-प्रपौत्रपरिवारितः । सभा भेजे भुवः क्षेम-करः क्षेमरो नृपः ॥ १९५ ॥ ईशानेन्द्ररादेशाने, कल्पेजल्पत् सदस्यदः । अनुयज्रायुधं धीरा, घसयां पोधिधारिणः ॥ १९६ अश्रदधानस्तां श्रुत्वा, चित्रचूलाऽमरो गिरम् । क्षेमकरनृपस्याप, तं पर्पदममर्पणः ॥ १९७ ॥ स नास्तिक्याहतास्तिक्य-स्तन मिथ्यात्वमूढधीः । नात्मा नैनो न पुण्यं न, परलोकोऽस्त्यदोश्यदत् ।। १९८ ।। तं व्याजहार नियाजयोथिर्वनायुधः मुरम् । भो प्रत्यक्षविसंवादि, विवादिन् । बचने सच ।। १९९ ॥ १ प-प्राप। २ फ-'च्युतोऽच्युत । ३ क-जन्दाप्यप' । ४ क-'घारणे। फ-मालिकहता। ६ पारम् ।